Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:दिक्
Meaning (sk):पूर्वपश्चिमदक्षिणोत्तरादिरूपा
Meaning (en):Quarter of the compass
Sloka:
2|1|2|2दिग्दिशाशा ककुब्दीर्णी हरिद्देववधूः सरिः॥
2|1|3|1अव्ययीभावोऽपदिशमवान्तरदिशा विदिक्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
दिश् (2)स्त्रीallदिक् 2|1|2|2|1Quarter of the compassपूर्वपश्चिमदक्षिणोत्तरादिरूपाअन्तरिक्षकाण्डःज्योतिरध्यायः
दिशास्त्रीallदिशा 2|1|2|2|2Quarter of the compassपूर्वपश्चिमदक्षिणोत्तरादिरूपाअन्तरिक्षकाण्डःज्योतिरध्यायः
आशा (3)स्त्रीallआशा 2|1|2|2|3Quarter of the compassपूर्वपश्चिमदक्षिणोत्तरादिरूपाअन्तरिक्षकाण्डःज्योतिरध्यायः
ककुभ् (2)स्त्रीallककुप् 2|1|2|2|4Quarter of the compassपूर्वपश्चिमदक्षिणोत्तरादिरूपाअन्तरिक्षकाण्डःज्योतिरध्यायः
दीर्णीस्त्रीallदीर्णी 2|1|2|2|5Quarter of the compassपूर्वपश्चिमदक्षिणोत्तरादिरूपाअन्तरिक्षकाण्डःज्योतिरध्यायः
हरित् (2)स्त्रीallहरित् 2|1|2|2|6Quarter of the compassपूर्वपश्चिमदक्षिणोत्तरादिरूपाअन्तरिक्षकाण्डःज्योतिरध्यायः
देववधूस्त्रीallदेववधूः 2|1|2|2|7Quarter of the compassपूर्वपश्चिमदक्षिणोत्तरादिरूपाअन्तरिक्षकाण्डःज्योतिरध्यायः
सरिस्त्रीallसरिः 2|1|2|2|8Quarter of the compassपूर्वपश्चिमदक्षिणोत्तरादिरूपाअन्तरिक्षकाण्डःज्योतिरध्यायः
अपदिशम् (2)अव्यallअपदिशम् 2|1|3|1|1Intermediate; Point of the compassपूर्वपश्चिमदक्षिणोत्तरादिरूपाअन्तरिक्षकाण्डःज्योतिरध्यायः
अवान्तरदिशास्त्रीallअवान्तरदिशा 2|1|3|1|2Intermediate point of the compassपूर्वपश्चिमदक्षिणोत्तरादिरूपाअन्तरिक्षकाण्डःज्योतिरध्यायः
विदिश् (2)स्त्रीallविदिक् 2|1|3|1|3Quarter of the compassपूर्वपश्चिमदक्षिणोत्तरादिरूपाअन्तरिक्षकाण्डःज्योतिरध्यायः
Outgoing Relations:
--[जातिः]-->दिक्
Incoming Relations:
[vk]अधरा अधोदिक् - Downward quarter; nadir --[अवयव_अवयवीसंबन्धः]--> दिक्
[vk]अभ्यन्तरम् मध्यमात्रदिशः नाम - Interior --[अवयव_अवयवीसंबन्धः]--> दिक्
[vk]अवाची दक्षिणदिक् - Southern quarter --[परा_अपरासंबन्धः]--> दिक्
[vk]आग्नेयी पूर्वदक्षिणदिक् - Southeast quarter --[परा_अपरासंबन्धः]--> दिक्
[vk]उदीची उत्तरदिक् - North --[परा_अपरासंबन्धः]--> दिक्
[vk]ऊर्ध्वा ऊर्ध्वदिक् - Upward region; zenith --[अवयव_अवयवीसंबन्धः]--> दिक्
[vk]चक्रवालम् चक्राकारदिक् - Circle of the quarters of the compass --[अवयव_अवयवीसंबन्धः]--> दिक्
[vk]दिगन्तः दिशामन्तः - End of the horizon --[अवयव_अवयवीसंबन्धः]--> दिक्
[vk]दिग्युग्मम् दिशां युग्मम् - Two quarters of the compass --[अवयव_अवयवीसंबन्धः]--> दिक्
[vk]दिङ्मध्यम् दिशां मध्यभागः - Middle of the compass --[अवयव_अवयवीसंबन्धः]--> दिक्
[vk]नैरृती दक्षिणपश्चिमदिक् - Southwest quarter --[परा_अपरासंबन्धः]--> दिक्
[vk]प्रतीची पश्चिमदिक् - West --[परा_अपरासंबन्धः]--> दिक्
[vk]प्राची पूर्वदिक् - Eastern quarter --[परा_अपरासंबन्धः]--> दिक्
[vk]मारुती पश्चिमोत्तरदिक् - Northwestern quarter --[परा_अपरासंबन्धः]--> दिक्
[vk]शार्वी उत्तरपूर्वदिक् - Northeastern quarter --[परा_अपरासंबन्धः]--> दिक्
Response Time: 0.0280 s.