Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:मार्गः
Meaning (sk):None
Meaning (en):way/going/course/manner/treatise/progress/solstice/half year/circulation/walking a road/place of refuge/advancing [astron.]/precession [astron.]/walking a road a path/equatorial and solstitial points
Sloka:
2|1|15|1अयनम्वर्त्म मार्गाध्वपन्थानः पदवी सृतिः।
2|1|15|2सरणिः पद्धतिः पद्या वर्तन्येकपदीति च॥
3|3|30|2अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
3|3|87|2दशमीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि॥
3|3|96|2पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ॥
3|3|233|2सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अयन (2)नपुंallअयनम् 2|1|15|1|1way/going/course/manner/treatise/progres ...भूमिवर्गः
वर्त्मन् (2)नपुंallवर्त्म 2|1|15|1|2rim/way/edge/road/path/basis/course/bord ...भूमिवर्गः
मार्ग (3)पुंallमार्गः 2|1|15|1|3way/walk/road/path/musk/scar/mark/route/ ...भूमिवर्गः
अध्वन् (2)पुंallअध्वा 2|1|15|1|4air/way/sky/road/time/place/orbit/means/ ...भूमिवर्गः
पथिन् (2)पुंallपथी 2|1|15|1|5wayभूमिवर्गः
पदवी (2)स्त्रीallपदवी 2|1|15|1|6way/site/rank/road/post/path/place/track ...भूमिवर्गः
सृति (2)स्त्रीallसृतिः 2|1|15|1|7road/path/wandering/producing/aiming at/ ...भूमिवर्गः
सरणिस्त्रीallसरणिः 2|1|15|2|1road/mode/disposition/style [computer]/d ...भूमिवर्गः
पद्धतिस्त्रीallपद्धतिः 2|1|15|2|2way/mode/sign/line/path/token/system/cou ...भूमिवर्गः
पद्या (2)स्त्रीallपद्या 2|1|15|2|3paces/footstepsभूमिवर्गः
वर्तनीस्त्रीallवर्तनी 2|1|15|2|4way/life/road/path/screw/living/staying/ ...भूमिवर्गः
एकपदी (2)स्त्रीallएकपदी 2|1|15|2|5foot-pathभूमिवर्गः
व्रज (3)पुंallव्रजः 3|3|30|2|2way/fold/road/host/herd/stall/troop/floc ...नानार्थवर्गः
वीथी (2)स्त्रीallवीथी 3|3|87|2|2way/road/bazar/street/bazaar/avenue/gall ...नानार्थवर्गः
विवध (2)पुंallविवधः 3|3|96|2|1road/ewer/highway/pitcher/provisions/par ...नानार्थवर्गः
वीवध (2)पुंallवीवधः 3|3|96|2|2नानार्थवर्गः
सहस् (3)पुंallसहा 3|3|233|2|1नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->स्थानम्
--[जातिः]-->मानवनिर्मितिः
Incoming Relations:
[ak]काष्टादिकृतावरोहणमार्गः ladder/wild date tree --[परा_अपरासंबन्धः]--> मार्गः
[ak]कृत्रिमजलनिःसरणमार्गः course/channel/tumbler/recension/intervention/interposition/filling funnel --[परा_अपरासंबन्धः]--> मार्गः
[ak]कोशयुगपरिमितमार्गः pasture/district/measure of length/place of residence/piece of pasture land --[परा_अपरासंबन्धः]--> मार्गः
[ak]गृहनिर्गमनप्रवेशमार्गः top/van/veda/head/edge/face/best/front/cause/chief/facet/mouth/means/nipple/summ ... --[परा_अपरासंबन्धः]--> मार्गः
[ak]ग्राममध्यमार्गः road/street/highway/carriage-road/number of carriages or chariots --[परा_अपरासंबन्धः]--> मार्गः
[ak]चतुश्शतहस्तपरिमितमार्गः furlong --[परा_अपरासंबन्धः]--> मार्गः
[ak]चतुष्पथम् junction/one of the 18 ceremonies performed with kuNDas --[परा_अपरासंबन्धः]--> मार्गः
[ak]चोराद्युपद्रवैर्दुर्गममार्गः lotus/calamity/large forest/national calamity/blossom of a kind of lotus/symptom ... --[परा_अपरासंबन्धः]--> मार्गः
[ak]छायाजलादिवर्जितदूरस्थोऽध्वा forest/hollow of a tree/long desolate road/country intervening between two villa ... --[परा_अपरासंबन्धः]--> मार्गः
[ak]दुर्मार्गः bad road/wrong road/half the way/being in the air between the zenith and the sur ... --[परा_अपरासंबन्धः]--> मार्गः
[ak]पुरमार्गः None --[परा_अपरासंबन्धः]--> मार्गः
[ak]प्रवृद्धजलस्य_निर्गममार्गः royal insignia --[परा_अपरासंबन्धः]--> मार्गः
[ak]मार्गाभावः heresy/pathless/roadless/not a way/deviation/wrong way/heterodoxy/pathless state ... --[परा_अपरासंबन्धः]--> मार्गः
[ak]राजधानी old part of a town --[परा_अपरासंबन्धः]--> मार्गः
[ak]राजमार्गः bell-road/chief road through a village highway --[परा_अपरासंबन्धः]--> मार्गः
[ak]वणिक्पथः road/root/town/city/trade/traffic/The Veda/doctrine/insertion/assurance/certaint ... --[परा_अपरासंबन्धः]--> मार्गः
[ak]शोभनमार्गः better road than common --[परा_अपरासंबन्धः]--> मार्गः
[ak]सौधाद्यारोहणमार्गः way up/ladder/growing/arising/climbing/carriage/staircase/act of rising/rising [ ... --[परा_अपरासंबन्धः]--> मार्गः
Response Time: 0.0315 s.