Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मन्दाकिनी
Meaning (sk):देवगङ्गा
Meaning (en):Heavenly Gaṅgā
Sloka:
1|3|13|2मन्दाकिनी वियद्गङ्गा स्वर्नदी सुरदीर्घिका॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मन्दाकिनी (2)स्त्रीallमन्दाकिनी 1|3|13|2|1Heavenly Gaṅgāदेवगङ्गास्वर्गकाण्डःयक्षाद्यध्यायः
वियद्गङ्गा (2)स्त्रीallवियद्गङ्गा 1|3|13|2|2Heavenly Gaṅgāदेवगङ्गास्वर्गकाण्डःयक्षाद्यध्यायः
स्वर्णदी (2)स्त्रीallस्वर्णदी 1|3|13|2|3Heavenly Gaṅgāदेवगङ्गास्वर्गकाण्डःयक्षाद्यध्यायः
स्वर्नदीस्त्रीallस्वर्नदी 1|3|13|2|3Heavenly Gaṅgāदेवगङ्गास्वर्गकाण्डःयक्षाद्यध्यायः
सुरदीर्घिका (2)स्त्रीallसुरदीर्घिका 1|3|13|2|4Heavenly Gaṅgā; Epithet of Mandākinīदेवगङ्गास्वर्गकाण्डःयक्षाद्यध्यायः
Outgoing Relations:
--[अन्यसंबन्धाः]-->देवः
--[जातिः]-->अलौकिकस्थानम्
Incoming Relations:
Response Time: 0.0361 s.