Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:असुरः
Meaning (sk):देवशत्रवः
Meaning (en):Demon
Sloka:
1|3|9|2असुरा दानवा दैत्या दैतेया देवशत्रवः॥
1|3|10|1पूर्वदेवाः शुक्रशिष्याः रसागेहा हरिद्विषः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
असुर (2)पुंallअसुरः 1|3|9|2|1Demonदेवशत्रवःस्वर्गकाण्डःयक्षाद्यध्यायः
दानव (2)पुंallदानवः 1|3|9|2|2Epithet of Asuraदेवशत्रवःस्वर्गकाण्डःयक्षाद्यध्यायः
दैत्य (3)पुंallदैत्यः 1|3|9|2|3Epithet of Asuraदेवशत्रवःस्वर्गकाण्डःयक्षाद्यध्यायः
दैतेय (2)पुंallदैतेयः 1|3|9|2|4Epithet of Asuraदेवशत्रवःस्वर्गकाण्डःयक्षाद्यध्यायः
पूर्वदेव (2)पुंallपूर्वदेवः 1|3|10|1|1Epithet of Asuraदेवशत्रवःस्वर्गकाण्डःयक्षाद्यध्यायः
शुक्रशिष्य (2)पुंallशुक्रशिष्यः 1|3|10|1|2Epithet of Asuraदेवशत्रवःस्वर्गकाण्डःयक्षाद्यध्यायः
रसागेहपुंallरसागेहः 1|3|10|1|3Epithet of Asuraदेवशत्रवःस्वर्गकाण्डःयक्षाद्यध्यायः
हरिद्विष्पुंallहरिद्विषः 1|3|10|1|4Epithet of Asuraदेवशत्रवःस्वर्गकाण्डःयक्षाद्यध्यायः
Outgoing Relations:
--[जातिः]-->देवयोनिः
Incoming Relations:
Response Time: 0.0278 s.