Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:देवतागणः
Meaning (sk):रुद्राद्याः गणदेवताः
Meaning (en):Name applying to the Rudras; Vasus and other Gaṇadevata
Sloka:
1|3|8|2तुषिता भास्वराद्याश्च बहवो देवतागणाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
देवतागणपुंallदेवतागणः 1|3|8|2|3Name applying to the Rudras; Vasus and o ...रुद्राद्याः गणदेवताःस्वर्गकाण्डःयक्षाद्यध्यायः
Outgoing Relations:
--[जातिः]-->देवता
Incoming Relations:
[vk]आदित्याः द्वादशादित्याः - Name of the twelve Ādityas --[isa_k]--> देवतागणः
[vk]आदित्याः द्वादशादित्याः - Name of the twelve Ādityas --[अवयव_अवयवीसंबन्धः]--> देवतागणः
[vk]तुषिताः षट्त्रिंशत् देवतानां गणः - Name of a class of lower deities --[isa_k]--> देवतागणः
[vk]तुषिताः षट्त्रिंशत् देवतानां गणः - Name of a class of lower deities --[अवयव_अवयवीसंबन्धः]--> देवतागणः
[vk]भास्वराः भास्वराः इति गणदेवताः - Name of a class of lower deities --[अवयव_अवयवीसंबन्धः]--> देवतागणः
[vk]भास्वराः भास्वराः इति गणदेवताः - Name of a class of lower deities --[isa_k]--> देवतागणः
[vk]मरुद्गणाः मरुद्गणाः इति गणदेवताः - Name common to Idṛś and the other six classes of Maruts --[isa_k]--> देवतागणः
[vk]मरुद्गणाः मरुद्गणाः इति गणदेवताः - Name common to Idṛś and the other six classes of Maruts --[अवयव_अवयवीसंबन्धः]--> देवतागणः
[vk]रुद्राः1 एकादशरुद्राः - Name of the eleven Rudras --[isa_k]--> देवतागणः
[vk]रुद्राः1 एकादशरुद्राः - Name of the eleven Rudras --[अवयव_अवयवीसंबन्धः]--> देवतागणः
[vk]वसवः अष्टवसवः - Name of the eight Vasus --[अवयव_अवयवीसंबन्धः]--> देवतागणः
[vk]वसवः अष्टवसवः - Name of the eight Vasus --[isa_k]--> देवतागणः
[vk]विश्वाः विश्वदेवाः - Name of the Viśvadēvas --[अवयव_अवयवीसंबन्धः]--> देवतागणः
[vk]विश्वाः विश्वदेवाः - Name of the Viśvadēvas --[isa_k]--> देवतागणः
[vk]साध्याः साध्यदेवताः - Name of the Sādhya deities --[अवयव_अवयवीसंबन्धः]--> देवतागणः
[vk]साध्याः साध्यदेवताः - Name of the Sādhya deities --[isa_k]--> देवतागणः
Response Time: 0.0289 s.