Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:समुद्रः
Meaning (sk):
Meaning (en):ocean/marked/sealed/stamped/sea [n]/having a stamp or seal/gathering together of waters/particular configuration of the stars and planets
Sloka:
1|10|1|1समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः।
1|10|1|2उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः॥
1|10|2|1रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
समुद्रपुंallसमुद्रः 1|10|1|1|1ocean/marked/sealed/stamped/sea [n]/havi ...वारिवर्गः
अब्धिपुंallअब्धिः 1|10|1|1|2lake/pond/ocean/sea [n]/numeral 4वारिवर्गः
अकूपारपुंallअकूपारः 1|10|1|1|3Sun/sea/ocean/tortoise/unbounded/mythica ...वारिवर्गः
पारावारपुंallपारावारः 1|10|1|1|4sea/oceanवारिवर्गः
सरित्पतिपुंallसरित्पतिः 1|10|1|1|5वारिवर्गः
उदन्वत्पुंallउदन्वान् 1|10|1|2|1wavy/ocean/watery/abounding in waterवारिवर्गः
उदधिपुंallउदधिः 1|10|1|2|2sea/river/ocean/cloud/holding water/wate ...वारिवर्गः
सिन्धु (5)पुंallसिन्धवः 1|10|1|2|3sea/ocean/flood/stream/king of Sindh/par ...वारिवर्गः
सरस्वत् (2)पुंallसरस्वान् 1|10|1|2|4sea/river/juicy/elegant/buffalo/sentimen ...वारिवर्गः
सागरपुंallसागरः 1|10|1|2|5sea/four/ocean/marine/sort of deer/sons ...वारिवर्गः
अर्णवपुंallअर्णवः 1|10|1|2|6wave/four/flood/foaming/restless/agitate ...वारिवर्गः
रत्नाकरपुंallरत्नाकरः 1|10|2|1|1sea/ocean/jewel-mineवारिवर्गः
जलनिधिपुंallजलनिधिः 1|10|2|1|2ocean/water-treasureवारिवर्गः
यादःपतिपुंallयादःपतिः 1|10|2|1|3वारिवर्गः
अपाम्पतिपुंallअपाम्पतिः 1|10|2|1|4oceanवारिवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->तटाकादयः
--[जातिः]-->प्राकृतिकस्थानम्
Incoming Relations:
[ak]अब्ध्यम्बुविकृतिः end/meal/gums/tide/hour/time/flow/shore/limit/period/stream/season/speech/leisur ... --[अवयव_अवयवीसंबन्धः]--> समुद्रः
[ak]क्षारसमुद्रः hut/hemp/hovel/tavern/drinking-vessel/abode of low people --[परा_अपरासंबन्धः]--> समुद्रः
[ak]तरङ्गः rout/wave/hemp/pain/bend/fear/ruin/fold/decay/fraud/break/palsy/panic/deceit/bow ... --[अवयव_अवयवीसंबन्धः]--> समुद्रः
[ak]महातरङ्गः waving/lovely/dangling/large wave --[अवयव_अवयवीसंबन्धः]--> समुद्रः
[ak]समुद्रविशेषः ocean of milk --[परा_अपरासंबन्धः]--> समुद्रः
Response Time: 0.0301 s.