Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:कपटः
Meaning (sk):
Meaning (en):guile/trickery/deceitfulness
Sloka:
1|7|30|1कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे।
1|7|30|2कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता॥
3|3|14|1दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः।
3|3|37|1अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्।
3|3|183|2गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे॥
3|3|209|1अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कपटपुंallकपटः 1|7|30|1|1guile/trickery/deceitfulnessनाट्यवर्गः
कपटनपुंallकपटम् 1|7|30|1|1guile/trickery/deceitfulnessनाट्यवर्गः
व्याज (2)पुंallव्याजः 1|7|30|1|2guile/fraud/means/device/deceit/colour/p ...नाट्यवर्गः
दम्भपुंallदम्भः 1|7|30|1|3ziva/fraud/deceit/feigning/hypocrisy/ind ...नाट्यवर्गः
उपधिपुंallउपधिः 1|7|30|1|4fraud/adding/support/addition/condition/ ...नाट्यवर्गः
छद्मनपुंallछद्मम् 1|7|30|1|5नाट्यवर्गः
कैतव (2)नपुंallकैतवम् 1|7|30|1|6beryl/fraud/deceit/roguery/cheating/gamb ...नाट्यवर्गः
कुसृतिस्त्रीallकुसृतिः 1|7|30|2|1wicked/by-way/jugglery/trickery/cheating ...नाट्यवर्गः
निकृतिस्त्रीallनिकृतिः 1|7|30|2|2fraud/abuse/insult/poverty/removal/repro ...नाट्यवर्गः
शाठ्यनपुंallशाठ्यम् 1|7|30|2|3guile/deceit/roguery/dishonesty/wickedne ...नाट्यवर्गः
कल्क (3)पुंallकल्कः 3|3|14|1|2sin/dirt/filth/sinful/deceit/wicked/ordu ...नानार्थवर्गः
कल्क (3)नपुंallकल्कम् 3|3|14|1|2sin/dirt/filth/sinful/deceit/wicked/ordu ...नानार्थवर्गः
कूट (12)पुंallकूटः 3|3|37|1|1untrue/dwelling/deceitful/kind of hall/o ...नानार्थवर्गः
कूट (12)नपुंallकूटम् 3|3|37|1|1untrue/dwelling/deceitful/kind of hall/o ...नानार्थवर्गः
गह्वर (2)नपुंallगह्वरम् 3|3|183|2|1deep/wood/thick/depth/abyss/riddle/confu ...नानार्थवर्गः
निह्नव (4)पुंallनिह्नवः 3|3|209|1|1denial/secrecy/mistrust/obscuring/disavo ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->मनोविकारः
--[जातिः]-->मानसिकभावः
Incoming Relations:
Response Time: 0.0296 s.