Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:अन्योन्यविरुद्धवचनम्
Meaning (sk):None
Meaning (en):prattle/deception/discussion/explanation/talking idly/mutual contradiction/free from mere chatter/breaking of a promise or engagement
Sloka:
1|6|16|2विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः॥
1|6|20|2अम्बूकृतं सनिष्टीवमबद्धं स्यादनर्थकम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
विप्रलाप (2)पुंallविप्रलापः 1|6|16|2|1prattle/deception/discussion/explanation ...शब्दादिवर्गः
[vk] विरोधोक्तिः - अन्योन्यविरुद्धवचनम् - Mutual contradiction
विरोधोक्ति (2)स्त्रीallविरोधोक्तिः 1|6|16|2|2dispute/mutual contradictionशब्दादिवर्गः
[vk] विरोधोक्तिः - अन्योन्यविरुद्धवचनम् - Mutual contradiction
अबद्ध (2)नपुंallअबद्धम् 1|6|20|2|2unbound/unmeaning/at liberty/nonsensical ...शब्दादिवर्गः
[vk] अबद्धः - विरोधोक्ति - Unmeaning
अनर्थक (2)नपुंallअनर्थकम् 1|6|20|2|3vain/nuts !/useless/worthless/absurdity/ ...शब्दादिवर्गः
[vk] अबद्धः - विरोधोक्ति - Unmeaning
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वचनम्
--[जातिः]-->शब्दः
Incoming Relations:
Response Time: 0.0476 s.