Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:प्रश्नः
Meaning (sk):
Meaning (en):query/demand/enquiry/inquiry/request/question/controversy/basket-work/interrogation/inquiry after/task or lesson/plaited basket/point at issue/problem [math.]/subject of inquiry/short section or paragraph/judicial inquiry or examination/astrological inquiry into the future
Sloka:
1|6|10|1प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे।
3|3|243|1स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे।
3|3|244|1प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः।
3|3|248|1मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ।
3|3|249|1नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु।
3|3|249|2प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
3|3|250|1गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि।
3|3|252|1तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने।
3|4|18|1अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
प्रश्न (2)पुंallप्रश्नः 1|6|10|1|1query/demand/enquiry/inquiry/request/que ...शब्दादिवर्गः
[vk] प्रश्नः - Question
अनुयोग (2)पुंallअनुयोगः 1|6|10|1|2censure/reproof/question/examination/spi ...शब्दादिवर्गः
[vk] प्रश्नः - Question
पृच्छा (2)स्त्रीallपृच्छा 1|6|10|1|3query/asking/enquiry/inquiry/request/que ...शब्दादिवर्गः
[vk] प्रश्नः - Question
स्वित् (2)अव्यallस्वित् 3|3|243|1|1नानार्थवर्गः
[ak] वितर्कः - None
उत (4)अव्यall 3|3|244|1|2sewn/wovenनानार्थवर्गः
[ak] समुच्चयः - sewn/woven
[ak] विकल्पः - sewn/woven
[ak] विकल्पनम् - sewn/woven
अथो (5)अव्यallअथौः 3|3|248|1|1नानार्थवर्गः
[ak] शुभम् - fit/good/pure/bliss/charm/useful/bright/beauty/honest/welfare/learned/capable/em ...
[ak] आरम्भः - start/pride/speed/haste/origin/action/effort/killing/exertion/slaughter/undertak ...
[ak] कार्त्स्न्यम् - way/kind/sort/life/tale/topic/alone/story/whole/event/rumour/doings/report/cours ...
[ak] अनन्तरम् - None
अथ (5)अव्यall 3|3|248|1|2नानार्थवर्गः
[ak] शुभम् - fit/good/pure/bliss/charm/useful/bright/beauty/honest/welfare/learned/capable/em ...
[ak] आरम्भः - start/pride/speed/haste/origin/action/effort/killing/exertion/slaughter/undertak ...
[ak] कार्त्स्न्यम् - way/kind/sort/life/tale/topic/alone/story/whole/event/rumour/doings/report/cours ...
[ak] अनन्तरम् - None
नु (2)अव्यallनुः 3|3|249|1|1नानार्थवर्गः
[ak] विकल्पः - sewn/woven
ननु (6)अव्यallननुः 3|3|249|2|1never/indeed/no doubt/not at all/vocativ ...नानार्थवर्गः
[ak] अवधारणम् - sum/size/only/sheer/element/measure/quantity/duration/entirely/amounting to/simp ...
[ak] आमन्त्रणम् - never/indeed/no doubt/not at all/vocative particle implying kindness or reproach ...
[ak] अनुज्ञा - never/indeed/no doubt/not at all/vocative particle implying kindness or reproach ...
[ak] अनुनयः - never/indeed/no doubt/not at all/vocative particle implying kindness or reproach ...
[ak] विरोधोक्तिः - never/indeed/no doubt/not at all/vocative particle implying kindness or reproach ...
अपि (5)अव्यallअपिः 3|3|250|1|1नानार्थवर्गः
[ak] शङ्का - fear/fever/panic/agony/disease/disquietude/apprehension/pain of mind/mental angu ...
[ak] समुच्चयः - sewn/woven
[ak] गर्हा - None
[ak] सम्भावना - None
किम् (3)अव्यallकिन् 3|3|252|1|2नानार्थवर्गः
[ak] जुगुप्सनम् - blame/censure/reviling
[ak] विकल्पनम् - sewn/woven
ऊम्अव्यallऊन् 3|4|18|1|3अव्ययवर्गः
Outgoing Relations:
--[जातिः]-->शब्दः
Incoming Relations:
[ak]अद्भुतप्रश्नः wonder/astonishment/to be thrown/consideration/to be criticised/raising question ... --[परा_अपरासंबन्धः]--> प्रश्नः
[ak]दुर्विज्ञानार्थः_प्रश्नः enigma/riddle --[परा_अपरासंबन्धः]--> प्रश्नः
[ak]परिप्रश्नः None --[परा_अपरासंबन्धः]--> प्रश्नः
Response Time: 0.0533 s.