Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:प्रश्नः
Meaning (sk):
Meaning (en):query/demand/enquiry/inquiry/request/question/controversy/basket-work/interrogation/inquiry after/task or lesson/plaited basket/point at issue/problem [math.]/subject of inquiry/short section or paragraph/judicial inquiry or examination/astrological inquiry into the future
Sloka:
1|6|10|1प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे।
3|3|243|1स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे।
3|3|244|1प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः।
3|3|248|1मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ।
3|3|249|1नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु।
3|3|249|2प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
3|3|250|1गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्वपि।
3|3|252|1तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने।
3|4|18|1अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
प्रश्न (2)पुंallप्रश्नः 1|6|10|1|1query/demand/enquiry/inquiry/request/que ...शब्दादिवर्गः
अनुयोग (2)पुंallअनुयोगः 1|6|10|1|2censure/reproof/question/examination/spi ...शब्दादिवर्गः
पृच्छा (2)स्त्रीallपृच्छा 1|6|10|1|3query/asking/enquiry/inquiry/request/que ...शब्दादिवर्गः
स्वित् (2)अव्यallस्वित् 3|3|243|1|1नानार्थवर्गः
उत (4)अव्यall 3|3|244|1|2sewn/wovenनानार्थवर्गः
अथो (5)अव्यallअथौः 3|3|248|1|1नानार्थवर्गः
अथ (5)अव्यall 3|3|248|1|2नानार्थवर्गः
नु (2)अव्यallनुः 3|3|249|1|1नानार्थवर्गः
ननु (6)अव्यallननुः 3|3|249|2|1never/indeed/no doubt/not at all/vocativ ...नानार्थवर्गः
अपि (5)अव्यallअपिः 3|3|250|1|1नानार्थवर्गः
किम् (3)अव्यallकिन् 3|3|252|1|2नानार्थवर्गः
ऊम्अव्यallऊन् 3|4|18|1|3अव्ययवर्गः
Outgoing Relations:
--[जातिः]-->शब्दः
Incoming Relations:
[ak]अद्भुतप्रश्नः wonder/astonishment/to be thrown/consideration/to be criticised/raising question ... --[परा_अपरासंबन्धः]--> प्रश्नः
[ak]दुर्विज्ञानार्थः_प्रश्नः enigma/riddle --[परा_अपरासंबन्धः]--> प्रश्नः
[ak]परिप्रश्नः None --[परा_अपरासंबन्धः]--> प्रश्नः
Response Time: 0.0330 s.