Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:वार्ता
Meaning (sk):
Meaning (en):news/information
Sloka:
1|6|7|2वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यादथाह्वयः॥
3|3|223|2कर्षूर्वार्त्ता करीषाग्निः कर्षूः कुल्याभिधायिनी॥
3|3|255|2स्वर्गे परे च लोके स्वर्वार्तासम्भाव्ययोः किल॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वार्ता (4)स्त्रीallवार्ता 1|6|7|2|1news/informationशब्दादिवर्गः
प्रवृत्ति (2)स्त्रीallप्रवृत्तिः 1|6|7|2|2lot/use/fate/news/rise/move/origin/sourc ...शब्दादिवर्गः
वृत्तान्त (5)पुंallवृत्तान्तः 1|6|7|2|3way/kind/sort/life/tale/topic/alone/stor ...शब्दादिवर्गः
उदन्त (2)पुंallउदन्तः 1|6|7|2|4rest/news/good/history/tidings/account/v ...शब्दादिवर्गः
कर्षु (2)पुंallकर्षुः 3|3|223|2|1नानार्थवर्गः
किल (2)अव्यall 3|3|255|2|2allegedly/supposedlyनानार्थवर्गः
Outgoing Relations:
--[जातिः]-->शब्दः
Incoming Relations:
[ak]वार्तावाहकः porter/hawker/carrier/burden-bearer/hawker who carries wares to sell --[उपजीव्य_उपजीवक_भावः]--> वार्ता
Response Time: 0.0294 s.