Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:ईषद्रक्तवर्णः
Meaning (sk):None
Meaning (en):dark-red
Sloka:
1|5|15|2अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः॥
3|3|189|2गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अव्यक्तरागपुंallअव्यक्तरागः 1|5|15|2|1dark-redधीवर्गः
अरुण (3)पुंallअरुणः 1|5|15|2|2sun/red/dumb/dawn/ruby/ruddy/tawny/coars ...धीवर्गः
गौर (4)पुंallगौरः 3|3|189|2|1moon/fair/white/clean/reddish/shining/pa ...नानार्थवर्गः
गौरस्त्रीall 3|3|189|2|1moon/fair/white/clean/reddish/shining/pa ...नानार्थवर्गः
गौर (2)नपुंallगौरम् 3|3|189|2|1moon/fair/white/clean/reddish/shining/pa ...नानार्थवर्गः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->रक्तवर्णः
--[जातिः]-->रूपम्
Incoming Relations:
Response Time: 0.0350 s.