Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:भाद्रपदमासः
Meaning (sk):None
Meaning (en):foggy/misty/August
Sloka:
1|4|17|1स्युर्नभस्यप्रौष्ठपदभाद्रभाद्रपदाः समाः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
नभस्य (2)पुंallनभस्यः 1|4|17|1|1foggy/misty/Augustकालवर्गः
[vk] भाद्रपदः - भाद्रपदो नाम चान्द्रमासः - Second month of the rainy season
प्रौष्ठपद (2)पुंallप्रौष्ठपदः 1|4|17|1|2month bhAdra or August-September/relatin ...कालवर्गः
[vk] भाद्रपदः - भाद्रपदो नाम चान्द्रमासः - Second month of the rainy season
भाद्र (2)पुंallभाद्रः 1|4|17|1|3August/month bhAdraकालवर्गः
[vk] भाद्रपदः - भाद्रपदो नाम चान्द्रमासः - Second month of the rainy season
भाद्रपद (2)पुंallभाद्रपदः 1|4|17|1|4month bhAdra/August - Septemberकालवर्गः
[vk] भाद्रपदः - भाद्रपदो नाम चान्द्रमासः - Second month of the rainy season
Outgoing Relations:
--[परा_अपरासंबन्धः]-->पक्षद्वयौ
--[जातिः]-->कालः
Incoming Relations:
Response Time: 0.0418 s.