Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:रात्रिः
Meaning (sk):None
Meaning (en):night/woman/evening/twilight/spotted steeds of the maruts/turmeric [Curcuma Longa - Bot.]
Sloka:
1|4|3|2प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरी॥
1|4|4|1निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा।
1|4|4|2विभावरीतमस्विन्यौ रजनी यामिनी तमी॥
3|3|67|1विस्तारवल्लयोर्व्रततिर्वसती रात्रिवेश्मनोः।
3|3|143|2त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा॥
3|3|226|5दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे।
3|4|6|1दिवाह्नीत्यथ दोषा च नक्तं च रजनावपि।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
शर्वरी (2)स्त्रीallशर्वरी 1|4|3|2|5night/woman/evening/twilight/spotted ste ...कालवर्गः
[vk] रात्रिः - रजनी - Night
निशा (2)स्त्रीallनिशा 1|4|4|1|1night/dream/vision/turmericकालवर्गः
[vk] रात्रिः - रजनी - Night
निशीथिनीस्त्रीallनिशीथिनी 1|4|4|1|2nightकालवर्गः
रात्रि (2)स्त्रीallरात्रिः 1|4|4|1|3night/turmeric/one of the 4 bodies of br ...कालवर्गः
[vk] रात्रिः - रजनी - Night
त्रियामा (2)स्त्रीallत्रियामा 1|4|4|1|4night/turmericकालवर्गः
[vk] रात्रिः - रजनी - Night
क्षणदा (2)स्त्रीallक्षणदा 1|4|4|1|5night/turmeric/lightning/giving leisureकालवर्गः
[vk] रात्रिः - रजनी - Night
क्षपा (2)स्त्रीallक्षपा 1|4|4|1|6night/turmeric/measure of time equivalen ...कालवर्गः
[vk] रात्रिः - रजनी - Night
विभावरी (2)स्त्रीallविभावरी 1|4|4|2|1night/bright/turmeric/procuress/brillian ...कालवर्गः
[vk] रात्रिः - रजनी - Night
तमस्विनी (2)स्त्रीallतमस्विनी 1|4|4|2|2कालवर्गः
[vk] रात्रिः - रजनी - Night
रजनी (3)स्त्रीallरजनी 1|4|4|2|3night/indigo plant/grape or lac/coloured ...कालवर्गः
[vk] रात्रिः - रजनी - Night
[ak] चक्रवर्तिनी - fragrant plant jantukA
यामिनी (2)स्त्रीallयामिनी 1|4|4|2|4night/yAmIra/consisting of watchesकालवर्गः
[vk] रात्रिः - रजनी - Night
तमी (2)स्त्रीallतमी 1|4|4|2|5nightकालवर्गः
[vk] रात्रिः - रजनी - Night
वसति (2)स्त्रीallवसतिः 3|3|67|1|2nest/home/night/housing/staying/abiding/ ...नानार्थवर्गः
[ak] वेश्मा - pillar [sacrificial]
श्यामा (6)स्त्रीallश्यामा 3|3|143|2|2night/earth/kind of bird/name or form of ...नानार्थवर्गः
[vk] पोतकीः - चटकस्य स्त्री - Hen-sparrow
[vk] श्यामा - कृष्ण-नागरी - Black Teori convolvulus; Tamil Karum śivatai
[ak] प्रियङ्गुवृक्षः - night/earth/kind of bird/name or form of durgA/woman with peculiar marks or char ...
[ak] श्यामत्रिधारा - night/earth/kind of bird/name or form of durgA/woman with peculiar marks or char ...
[ak] शारिवा -
दोषा (2)अव्यallदोषा 3|3|226|5|2नानार्थवर्गः
दोषा (2)अव्यallदोषा 3|4|6|1|2अव्ययवर्गः
नक्तम्अव्यallनक्तन् 3|4|6|1|3by night/during the nightअव्ययवर्गः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->दिवसः
--[परा_अपरासंबन्धः]-->समयः
--[जातिः]-->कालः
Incoming Relations:
[ak]अत्यन्धकाररात्रिः night/dark night --[परा_अपरासंबन्धः]--> रात्रिः
[ak]चन्द्रिकायुक्तरात्रिः moonlight night/pointed gourd [Trichosanthesdioeca - Bot.] --[परा_अपरासंबन्धः]--> रात्रिः
[ak]दिनद्वयमध्यगता_रात्रिः bird/female bird --[परा_अपरासंबन्धः]--> रात्रिः
[ak]प्रहरः watch/division of time/8th part of a day --[अवयव_अवयवीसंबन्धः]--> रात्रिः
[ak]रात्रिप्रारम्भः bad/fault/defect/mutiny/wicked/evening/corrupt/rebellion/disordered condition/fi ... --[अवयव_अवयवीसंबन्धः]--> रात्रिः
[ak]रात्रिमध्यः midnight --[अवयव_अवयवीसंबन्धः]--> रात्रिः
Response Time: 0.0603 s.