Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:पुष्य-नक्षत्रम्
Meaning (sk):None
Meaning (en):Indian gooseberry or aamlaa tree [Emblic Myrobalan - Bot.]
Sloka:
1|3|22|1राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया।
3|3|147|2तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पुष्य (3)पुंallपुष्यः 1|3|22|1|3दिग्वर्गः
[vk] पुष्यः - पुष्य-नक्षत्रम् - One of the 27 nakṣatras
[vk] कलिः - कलियुगम् - Kali yuga
सिध्यापुंall 1|3|22|1|4दिग्वर्गः
तिष्या (2)स्त्रीallतिष्या 1|3|22|1|5Indian gooseberry or aamlaa tree [Emblic ...दिग्वर्गः
[vk] आमलकः - Emblic myrobalam; Phyllanthus emblica; Tamil Nelli
तिष्य (3)पुंallतिष्यः 3|3|147|2|1auspicious/month pauSa/common name of me ...नानार्थवर्गः
[vk] विभीतकः - विभीतकी - Beleric myrobalam; Terminalia belerica; Tamil Tāni
[ak] कलियुगम् - auspicious/month pauSa/common name of men/fortunate [auspicious]/born under the ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->नक्षत्रम्
--[जातिः]-->नक्षत्रम्
--[उपाधि]-->नाम
Incoming Relations:
Response Time: 0.0355 s.