Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:अगस्त्यः
Meaning (sk):
Meaning (en):
Sloka:
1|3|20|1ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसम्भवः।
1|3|20|2मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अगस्त्य (2)पुंallअगस्त्यः 1|3|20|1|3दिग्वर्गः
[vk] अगस्तिः - Agati (Sesbana; Aeschynomene) grandiflora; Tamil Agatti
कुम्भसम्भवपुंallकुम्भसम्भवः 1|3|20|1|4name of nArAyaNaदिग्वर्गः
मैत्रावरुणि (2)पुंallमैत्रावरुणिः 1|3|20|2|1name of vAlmIki/name of vasiSThaदिग्वर्गः
[ak] वाल्मीकिः -
Outgoing Relations:
--[परा_अपरासंबन्धः]-->ऋषिः
--[जातिः]-->ऋषिः
Incoming Relations:
[ak]लोपामुद्रा --[पति_पत्नीसंबन्धः]--> अगस्त्यः
Response Time: 0.0335 s.