Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Show Other Synsets

Kosha:ak
Headword:अन्तर्धानम्
Meaning (sk):None
Meaning (en):covering or anything that covers
Sloka:
1|3|12|2अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्॥
1|3|13|1अपिधानतिरोधानपिधानाच्छादनानि च।
3|3|187|2अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥
3|3|257|2तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अन्तर्धास्त्रीallअन्तर्धा 1|3|12|2|1दिग्वर्गः
व्यवधास्त्रीallव्यवधा 1|3|12|2|2covering or anything that coversदिग्वर्गः
अन्तर्धि (2)पुंallअन्तर्धिः 1|3|12|2|3interim/meantime/covering/concealment/di ...दिग्वर्गः
अपवारण (2)नपुंallअपवारणम् 1|3|12|2|4covering/concealment/disappearanceदिग्वर्गः
अपिधान (2)नपुंallअपिधानम् 1|3|13|1|1lid/bar/cover/cloth for covering/placing ...दिग्वर्गः
तिरोधान (2)नपुंallतिरोधानम् 1|3|13|1|2covering/concealing/disappearanceदिग्वर्गः
पिधान (2)नपुंallपिधानम् 1|3|13|1|3lid/cork/cover/sheath/closing/covering/s ...दिग्वर्गः
आच्छादन (4)नपुंallआच्छादनम् 1|3|13|1|4cloak/cloth/cover/hiding/mantle/clothes/ ...दिग्वर्गः
अन्तर (15)नपुंallअन्तरम् 3|3|187|2|1gap/near/soul/term/hole/place/other/hear ...नानार्थवर्गः
तिरस् (2)अव्यallतिराः 3|3|257|2|1aside/across/sideways/secretly/indirectl ...नानार्थवर्गः
Outgoing Relations:
--[जातिः]-->क्रिया
Incoming Relations:
Response Time: 0.0319 s.