Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:मेघः
Meaning (sk):
Meaning (en):mass/demon/cloud/sprinkler/multitude coco-grass [Cyperus Rotundus - Bot.]
Sloka:
1|3|6|2अभ्र मेघो वारिवाहः स्तनयित्नुर्बलाहकः॥
1|3|7|1धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत्।
1|3|7|2घनजीमूतमुदिरजलमुग्धूमयोनयः॥
3|3|88|3अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥
3|3|164|1अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अभ्र (2)नपुंallअभ्रम् 1|3|6|2|1sky/dust/gold/camphor/atmosphere/mica [m ...दिग्वर्गः
[ak] आकाशः - ether/vacuity/aerospace/sky or atmosphere
मेघ (2)पुंallमेघः 1|3|6|2|2mass/demon/cloud/sprinkler/multitude coc ...दिग्वर्गः
[vk] मेघः - धूमज्योतिपवनसलिलसङ्घातजन्यः जलधरः - Cloud
वारिवाहपुंallवारिवाहः 1|3|6|2|3दिग्वर्गः
स्तनयित्नुपुंallस्तनयित्नुः 1|3|6|2|4death/thunder/sickness/lightning/kind of ...दिग्वर्गः
बलाहक (2)पुंallबलाहकः 1|3|6|2|5mountain/any cloud/kind of crane/kind of ...दिग्वर्गः
[ak] विष्णोः_अश्वः - relating or belonging to ziva
धाराधर (2)पुंallधाराधरः 1|3|7|1|1sword/cloud/water-bearerदिग्वर्गः
[vk] मेघः - धूमज्योतिपवनसलिलसङ्घातजन्यः जलधरः - Cloud
जलधरपुंallजलधरः 1|3|7|1|2ocean/cloud/holding water/metre of 4x32 ...दिग्वर्गः
तडित्वत्पुंallतडित्वान् 1|3|7|1|3cloud/having or emitting lightning/kind ...दिग्वर्गः
वारिदपुंallवारिदः 1|3|7|1|4cloud/rain-cloud/giving water or rain/co ...दिग्वर्गः
अम्बुभृत् (2)पुंallअम्बुभृत् 1|3|7|1|5talc/cloud/jointed flatsedge [Cyperus Pe ...दिग्वर्गः
[vk] मेघः - धूमज्योतिपवनसलिलसङ्घातजन्यः जलधरः - Cloud
घन (7)पुंallघनः 1|3|7|2|1lump/mass/dark/gross/solid/dense/coarse/ ...दिग्वर्गः
[vk] मेघः - धूमज्योतिपवनसलिलसङ्घातजन्यः जलधरः - Cloud
[ak] मुद्गरः - bud/hammer/mallet/species of fish/kind of jasmine/any hammer-like weapon or impl ...
[ak] निबिडम् - lump/mass/dark/gross/solid/dense/coarse/killer/full of/slaying/striker/fortunate ...
[ak] कठिनम् - hard/firm/harsh/stiff/rigid/cruel/tough/violent/difficult/inflexible
[ak] कठिनगुणः - lump/mass/dark/gross/solid/dense/coarse/killer/full of/slaying/striker/fortunate ...
[ak] निरन्तरम् - lump/mass/dark/gross/solid/dense/coarse/killer/full of/slaying/striker/fortunate ...
जीमूत (3)पुंallजीमूतः 1|3|7|2|2sun/cloud/indra/mountain/nourisher/coco- ...दिग्वर्गः
[ak] पर्वतः - rock/tree/hill/stone/cloud/height/number/rugged/knotty/mountain/mountain-range/s ...
[ak] देवतालः - dam/ewe/stream/bridge/current/braided hair/Indian bluestem grass [Lepeocercis S ...
मुदिर (2)पुंallमुदिरः 1|3|7|2|3frog/lover/cloudदिग्वर्गः
[vk] मेघः - धूमज्योतिपवनसलिलसङ्घातजन्यः जलधरः - Cloud
जलमुच् (2)पुंallजलमुग् 1|3|7|2|4cloud/shedding waterदिग्वर्गः
[vk] मेघः - धूमज्योतिपवनसलिलसङ्घातजन्यः जलधरः - Cloud
धूमयोनि (2)पुंallधूमयोनिः 1|3|7|2|5cloud/vapour-born/smoke-engendered/coco- ...दिग्वर्गः
[vk] मेघः - धूमज्योतिपवनसलिलसङ्घातजन्यः जलधरः - Cloud
अब्द (5)पुंallअब्दः 3|3|88|3|2year/cloud/giving water/coco-grass [Cype ...नानार्थवर्गः
[vk] संवत्सरः - वर्षम् - Year
[vk] मेघः - धूमज्योतिपवनसलिलसङ्घातजन्यः जलधरः - Cloud
[ak] संवत्सरः - year/full year/Year personified/year of the vikrama era the first in a cycle of ...
[ak] वत्सरः - year/cloud/giving water/coco-grass [Cyperus Rotundus - Bot.]
पयोधर (2)पुंallपयोधरः 3|3|164|1|2cloud/cocoa-nut/amphibrach/human breast/ ...नानार्थवर्गः
[ak] स्त्रीस्तनम् - cloud/cocoa-nut/amphibrach/human breast/woman's breast/species of sugar-cane/con ...
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->मेघपङ्क्तिः
--[जातिः]-->जलम्
Incoming Relations:
[ak]इन्द्रधनुस् diamond/rainbow/indra's weapon --[अन्यसंबन्धाः]--> मेघः
[ak]ऋजु_इन्द्रधनुस् red/blood/saffron/reddish/kind of metre/indra's bow unbent and invisible to mort ... --[अन्यसंबन्धाः]--> मेघः
[ak]तडित् stroke/lightning/lightening/electricity --[अन्यसंबन्धाः]--> मेघः
[ak]मेघध्वनिः thunder/sounding/thundering/loud groaning/thundering noise/noise of clapping the ... --[गुण-गुणी-भावः]--> मेघः
[ak]मेघध्वनिः thunder/sounding/thundering/loud groaning/thundering noise/noise of clapping the ... --[अन्यसंबन्धाः]--> मेघः
[ak]मेघपङ्क्तिः row of clouds/long line or bank of clouds --[परा_अपरासंबन्धः]--> मेघः
[ak]मेघभवम् thunder-cloud/belonging to or produced from clouds --[गुण-गुणी-भावः]--> मेघः
[ak]मेघभवम् thunder-cloud/belonging to or produced from clouds --[अवयव_अवयवीसंबन्धः]--> मेघः
[ak]मेघाच्छन्नदिनम् dark/rainy/cloudy/rainy day/cloudy day/bad weather/rainy or cloudy day --[अन्यसंबन्धाः]--> मेघः
[ak]मेघान्धकारितः None --[अन्यसंबन्धाः]--> मेघः
[ak]रसदब्दः rain/cloud/raincloud/rain-cloud/rain personified or the god of rain --[परा_अपरासंबन्धः]--> मेघः
Response Time: 0.0500 s.