Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:आकाशः
Meaning (sk):
Meaning (en):ether/vacuity/aerospace/sky or atmosphere
Sloka:
1|2|1|1द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्।
1|2|1|2नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्।
1|2|1|3वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी।
1|2|1|4विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्।
1|2|1|5तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्।
1|2|1|6विहायाः शकुने पुंसि गगने पुन्नपुंसकम्॥
3|3|200|2शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः॥
3|3|230|2प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
द्यो (3)स्त्रीallद्यौः 1|2|1|1|1sky/heavenव्योमवर्गः
[vk] स्वर्गः - देवानाम् आवासस्थानम् - Heaven
[ak] स्वर्गः - heaven/heavenly/celestial/heavenly bliss/indra's heaven or paradise/abode of lig ...
दिव् (3)स्त्रीallद्यौः 1|2|1|1|2व्योमवर्गः
[vk] स्वर्गः - देवानाम् आवासस्थानम् - Heaven
[ak] स्वर्गः - heaven/heavenly/celestial/heavenly bliss/indra's heaven or paradise/abode of lig ...
अभ्र (2)नपुंallअभ्रम् 1|2|1|1|3sky/dust/gold/camphor/atmosphere/mica [m ...व्योमवर्गः
[ak] मेघः - mass/demon/cloud/sprinkler/multitude coco-grass [Cyperus Rotundus - Bot.]
व्योमन् (2)नपुंallव्योम 1|2|1|1|4one who cannot be savedव्योमवर्गः
[vk] आकाशः - शब्दमात्रविशेषगुणकः पञ्चभूतभेदः - Sky
पुष्कर (8)नपुंallपुष्करम् 1|2|1|1|5war/sky/part/cage/arrow/union/water/lotu ...व्योमवर्गः
[ak] जलम् - water
[ak] पद्मम् - cloves/elephant/lotus-hued/species of plant/species of serpent/of two serpent-de ...
[ak] पुष्करमूलम् - war/sky/part/cage/arrow/union/water/lotus/battle/heaven/blue lotus/intoxication/ ...
[ak] खड्गफलम् - war/sky/part/cage/arrow/union/water/lotus/battle/heaven/blue lotus/intoxication/ ...
[ak] शुण्डाग्रभागः - war/sky/part/cage/arrow/union/water/lotus/battle/heaven/blue lotus/intoxication/ ...
[ak] वाद्यभाण्डमुखम् - war/sky/part/cage/arrow/union/water/lotus/battle/heaven/blue lotus/intoxication/ ...
[ak] तीर्थविशेषः - war/sky/part/cage/arrow/union/water/lotus/battle/heaven/blue lotus/intoxication/ ...
अम्बर (3)नपुंallअम्बरम् 1|2|1|1|6lip/sky/ether/cipher/cotton/compass/garm ...व्योमवर्गः
[vk] आकाशः - शब्दमात्रविशेषगुणकः पञ्चभूतभेदः - Sky
[ak] वस्त्रम् - robe/cloth/dress/cover/garment/raiment/clothes/clothing/article of clothing/leaf ...
नभस् (3)पुंallनभाः 1|2|1|2|1sun/age/clouds/spitting-pot/rainy season ...व्योमवर्गः
[ak] श्रावणमासः - August/heretic/audible/fifth month/July - August/taught or enjoined in the veda/ ...
[ak] श्रावणमासः - August/heretic/audible/fifth month/July - August/taught or enjoined in the veda/ ...
अन्तरिक्ष (3)नपुंallअन्तरिक्षः 1|2|1|2|2air/talc/atmosphere/atmosphere or sky/in ...व्योमवर्गः
[vk] आकाशः - शब्दमात्रविशेषगुणकः पञ्चभूतभेदः - Sky
गगन (3)नपुंallगगनम् 1|2|1|2|3sky/talc/heaven/firmament/atmosphereव्योमवर्गः
[vk] आकाशः - शब्दमात्रविशेषगुणकः पञ्चभूतभेदः - Sky
अनन्त (2)नपुंallअनन्तम् 1|2|1|2|4sky/endless/eternal/infinite/unending/in ...व्योमवर्गः
[ak] अनवधिः - Talc/endless/eternal/zravaNa/letter A/infinite/unending/boundless/number one/sil ...
सुरवर्त्मन् (2)नपुंallसुरवर्त्म 1|2|1|2|5sky/atmosphere/road of the godsव्योमवर्गः
[vk] आकाशः - शब्दमात्रविशेषगुणकः पञ्चभूतभेदः - Sky
ख (3)नपुंallखम् 1|2|1|2|6hollow/cavern/cavity of the bodyव्योमवर्गः
[vk] आकाशः - शब्दमात्रविशेषगुणकः पञ्चभूतभेदः - Sky
[ak] चक्षुरादीन्द्रियम् - organ of sense
वियत् (2)नपुंallवियत् 1|2|1|3|1air/sky/ether/heaven/vanishing/atmospher ...व्योमवर्गः
[vk] आकाशः - शब्दमात्रविशेषगुणकः पञ्चभूतभेदः - Sky
विष्णुपद (2)नपुंallविष्णुपदम् 1|2|1|3|2sky/lotus/zenith/station or footmark of ...व्योमवर्गः
[vk] आकाशः - शब्दमात्रविशेषगुणकः पञ्चभूतभेदः - Sky
आकाश (2)पुंallआकाशः 1|2|1|3|3ether/vacuity/aerospace/sky or atmospher ...व्योमवर्गः
[vk] आकाशः - शब्दमात्रविशेषगुणकः पञ्चभूतभेदः - Sky
विहायस् (3)पुंallविहायान् 1|2|1|3|4air/sky/bird/active/mighty/vigorous/atmo ...व्योमवर्गः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
विहायस् (3)पुंallविहायान् 1|2|1|4|1air/sky/bird/active/mighty/vigorous/atmo ...व्योमवर्गः
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
नाक (3)पुंallनाकः 1|2|1|4|2sun/tin/sky/heaven/painless/firmament/va ...व्योमवर्गः
[vk] स्वर्गः - देवानाम् आवासस्थानम् - Heaven
[ak] स्वर्गः - heaven/heavenly/celestial/heavenly bliss/indra's heaven or paradise/abode of lig ...
द्युअव्यallद्युः 1|2|1|4|3व्योमवर्गः
अव्यय (2)पुंallअव्ययः 1|2|1|4|4parsimony/undecaying/imperishable/non-sp ...व्योमवर्गः
[ak] समीपः - near/at hand/close by/imminent/adjacent/proximate/contiguous/approaching/by the ...
अव्यय (2)स्त्रीall 1|2|1|4|4parsimony/undecaying/imperishable/non-sp ...व्योमवर्गः
[ak] समीपः - near/at hand/close by/imminent/adjacent/proximate/contiguous/approaching/by the ...
अव्यय (2)नपुंallअव्ययम् 1|2|1|4|4parsimony/undecaying/imperishable/non-sp ...व्योमवर्गः
[ak] समीपः - near/at hand/close by/imminent/adjacent/proximate/contiguous/approaching/by the ...
तारापथपुंallतारापथः 1|2|1|5|1sky/star-pathव्योमवर्गः
अन्तरिक्ष (3)नपुंallअन्तरिक्षः 1|2|1|5|2air/talc/atmosphere/atmosphere or sky/in ...व्योमवर्गः
[vk] आकाशः - शब्दमात्रविशेषगुणकः पञ्चभूतभेदः - Sky
मेघाध्वन्पुंallमेघाध्वा 1|2|1|5|3cloud-path/atmosphereव्योमवर्गः
महाबिलनपुंallमहाबिलम् 1|2|1|5|4ether/water-jar/atmosphere/heart or mind ...व्योमवर्गः
शकुन (3)पुंallशकुनः 1|2|1|6|1bird/auspicious/kind of Brahman/indicati ...व्योमवर्गः
[vk] पक्षी - खगः - Bird
[ak] पक्षी - bird/arrow/winged/day of full moon/bird or any winged animal/particular sacrific ...
गगन (3)नपुंallगगनम् 1|2|1|6|2sky/talc/heaven/firmament/atmosphereव्योमवर्गः
[vk] आकाशः - शब्दमात्रविशेषगुणकः पञ्चभूतभेदः - Sky
कीलाल (3)नपुंallकीलालम् 3|3|200|2|1water/bloodनानार्थवर्गः
[ak] जलम् - water
[ak] रक्तम् - red/dyed/dear/sweet/blood/copper/lovely/fond of/excited/crimson/painted/beloved/ ...
रोदस् (4)नपुंallरोदसी 3|3|230|2|2earth/heaven and earth [du.]नानार्थवर्गः
[vk] द्यावापृथिव्यौ - Heaven and Earth
[ak] भूमिः - the/area/land/soil/step/earth/stage/story/place/floor/limit/tongue/ground/object ...
[ak] भूम्याकाशयोः_नाम - earth/heaven and earth [du.]
रोदसी (4)स्त्रीallरोदस्यौ 3|3|230|2|3earth/heaven and earthनानार्थवर्गः
[vk] द्यावापृथिव्यौ - Heaven and Earth
[ak] भूमिः - the/area/land/soil/step/earth/stage/story/place/floor/limit/tongue/ground/object ...
[ak] भूम्याकाशयोः_नाम - earth/heaven and earth [du.]
Outgoing Relations:
--[जातिः]-->आकाशः
Incoming Relations:
Response Time: 0.0772 s.