Reports: Synset list Synset list by section/chapter

अमरकोश - Amara Kosha Synset

Hide Other Synsets

Kosha:ak
Headword:अग्निः
Meaning (sk):
Meaning (en):fire/bile/gold/god of fire/number three/gastric fluid/sacrificial fire/digestive faculty/fire of the stomach/mystical substitute for the letter r/in the kAtantra grammar name of noun-stems ending in i and u
Sloka:
1|1|53|1अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः।
1|1|53|2कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्॥
1|1|54|1बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः।
1|1|54|2आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः॥
1|1|55|1रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः।
1|1|55|2हिरण्यरेता हुतभुग्दहनो हव्यवाहनः॥
1|1|56|1सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः।
1|1|56|2शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः॥
3|3|58|2अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ॥
3|3|69|1उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे।
3|3|89|2पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥
3|3|106|2तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ॥
3|3|108|2वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥
3|3|155|2धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्॥
3|3|199|2बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु॥
3|3|229|1देवभेदेऽनले रश्मौ वसू रत्ने धने वसु।
3|3|239|2व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अग्नि (2)पुंallअग्निः 1|1|53|1|1fire/bile/gold/god of fire/number three/ ...स्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
वैश्वानर (2)पुंallवैश्वानरः 1|1|53|1|2sun/common/general/vedAntas/complete/sun ...स्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
वह्नि (3)पुंallवह्निः 1|1|53|1|3fire/team/horse/draught animal/particula ...स्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
[ak] आग्नेयदिशः_स्वामी - fire/team/horse/draught animal/particular fire/fire of digestion/mystical name o ...
वीतिहोत्र (2)पुंallवीतिहोत्रः 1|1|53|1|4sun/invited to a feast/fire or the god o ...स्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
धन्ञ्जयपुंallधन्ञ्जयः 1|1|53|1|5स्वर्गवर्गः
कृपीटयोनि (2)पुंallकृपीटयोनिः 1|1|53|2|1fire/wood-bornस्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
ज्वलन (2)पुंallज्वलनः 1|1|53|2|2fire/flaming/shining/number 3/combustibl ...स्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
जातवेदस् (2)पुंallजातवेदः 1|1|53|2|3fire/all-possessor/having whatever is bo ...स्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
तनूनपात् (2)पुंallतनूनपात् 1|1|53|2|4fire/self-generated/son of himself/sacre ...स्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
बर्हिपुंallबर्हिः 1|1|54|1|1स्वर्गवर्गः
शुष्मन् (2)पुंallशुष्मा 1|1|54|1|2fire/particular plantस्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
कृष्णवर्त्मन्पुंallकृष्णवर्त्मा 1|1|54|1|3fire/low man/outcast/black-guard/whose w ...स्वर्गवर्गः
शोचिष्केश (2)पुंallशोचिष्केशः 1|1|54|1|4fire/flame-haired/having flaming locksस्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
उषर्बुध (2)पुंallउषर्बुधः 1|1|54|1|5fire/a child/castor oil plant [Ricinus C ...स्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
आश्रयाश (2)पुंallआश्रयाशः 1|1|54|2|1fire/forfeiter of an asylum/consuming ev ...स्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
बृहद्भानु (2)पुंallबृहद्भानुः 1|1|54|2|2shining brightly/fire or the god of fireस्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
कृशानु (2)पुंallकृशानुः 1|1|54|2|3fire/bending the bow/name applied to a g ...स्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
पावक (3)पुंallपावकः 1|1|54|2|4fire/pure/saint/clear/bright/shining/kin ...स्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
[vk] अरणिः2 - Kaniyāri; Premna spinosa et P longifolia; Tamil Muñjai
अनल (2)पुंallअनलः 1|1|54|2|5bile/fire/wind/letter r/God of fire/numb ...स्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
रोहिताश्व (2)पुंallरोहिताश्वः 1|1|55|1|1god of fire/having red horsesस्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
वायुसखपुंallवायुसखः 1|1|55|1|2fire/having the wind for a friendस्वर्गवर्गः
शिखावत्पुंallशिखावान् 1|1|55|1|3fire/lamp/burning/flaming/pointed on/coc ...स्वर्गवर्गः
आशुशुक्षणिपुंallआशुशुक्षणिः 1|1|55|1|4air/wind/fire/gleaming or shining forth ...स्वर्गवर्गः
हिरण्यरेतस् (2)पुंallहिरण्यरेतः 1|1|55|2|1kind of plant/having golden seedस्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
हुतभुज्पुंallहुतभुक् 1|1|55|2|2fire/oblation-eater/Ceylon Leadwort plan ...स्वर्गवर्गः
दहन (2)पुंallदहनः 1|1|55|2|3fire/pigeon/burning/scorching/destroying ...स्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
हव्यवाहन (4)पुंallहव्यवाहनः 1|1|55|2|4fireस्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
[vk] देवाग्निः - देवानाम् अग्निः - Fire for the gods
[vk] आहवनीयः - पूर्वाग्निः - Sacrificial fire towards the east
सप्तार्चिस् (2)पुंallसप्तार्चिः 1|1|56|1|17-rayed/7-flamed/evil-eyed/particular pl ...स्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
दमुनस् (2)पुंallदमुनः 1|1|56|1|2fire/lord of fireस्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
शुक्र (7)पुंallशुक्रः 1|1|56|1|3pure/lucid/white/clear/bright/spotless/r ...स्वर्गवर्गः
[vk] दक्षिणानलः - दक्षिणाग्निः - Sacrificial fire towards the south
[vk] शुक्रः - शुक्रग्रहः - Planet Venus
[vk] ज्यैष्ठः - ज्यैष्ठो नाम चान्द्रमासः - First month of the summer season (griṣma)
[ak] आग्नेयदिशः_ग्रहः - pure/lucid/white/clear/bright/spotless/resplendent/kind of plant/Venus [Planet]/ ...
[ak] शुक्राचार्यः - pure/lucid/white/clear/bright/spotless/resplendent/kind of plant/Venus [Planet]/ ...
[ak] ज्येष्ठमासः - best/elder/first/oldest/senior/greatest/the chief/principal/pre-eminent/chief. b ...
चित्रभानु (2)पुंallचित्रभानुः 1|1|56|1|4shining with light/of variegated lustre/ ...स्वर्गवर्गः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
विभावसु (2)पुंallविभावसुः 1|1|56|1|5sun/moon/abounding in light/fire or the ...स्वर्गवर्गः
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
शुचि (9)पुंallशुचिः 1|1|56|2|1wind/moon/holy/pure/white/clear/lucid/cl ...स्वर्गवर्गः
[vk] आषाढः - आषाढो नाम चान्द्रमासः - Second month of the summer season (griṣma)
[vk] ग्रीष्मः - ज्येष्ठाषाढाभ्याम् ऋतुः - Summer season consisting of the months Jyaiṣṭha and Āṣāḍha
[ak] आषाढमासः - wind/moon/holy/pure/white/clear/lucid/clean/bright/honest/virtue/Brahman/radiant ...
[ak] शुक्लवर्णः - pure/light/white/mucus/bright/saliva/whitish/spotless/unsullied/month vaizAkha/w ...
[ak] शृङ्गाररसः - fine/love/finery/dainty/pretty/handsome/any mark/elegant dress/fine garments/ero ...
[ak] शुद्धामात्यः - wind/moon/holy/pure/white/clear/lucid/clean/bright/honest/virtue/Brahman/radiant ...
[ak] शुक्लवर्णयुक्तः - wind/moon/holy/pure/white/clear/lucid/clean/bright/honest/virtue/Brahman/radiant ...
[ak] शुद्धिः - wind/moon/holy/pure/white/clear/lucid/clean/bright/honest/virtue/Brahman/radiant ...
अप्पित्त (2)नपुंallअप्पित्तम् 1|1|56|2|2fire/plantस्वर्गवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
धूमकेतु (3)पुंallधूमकेतुः 3|3|58|2|1fire/comet/comet or falling star/personi ...नानार्थवर्गः
[vk] अग्निः - अग्निः; स्वनामप्रसिद्धः तेजोभेदः - Fire; Agni
[ak] उत्पातः - fire/comet/comet or falling star/personified descending node/having smoke as ban ...
त्रेता (4)स्त्रीallत्रेता 3|3|69|1|2trey/triad/triplet/2nd yuga/age of triad ...नानार्थवर्गः
[vk] त्रेता - त्रेतायुगम् - Treta yuga
[ak] दक्षिणगार्हपत्याहवनीयाग्नयः - trey/triad/triplet/2nd yuga/age of triads/3 sacred fires/second world age/side o ...
[ak] त्रेतायुगम् - trey/triad/triplet/2nd yuga/age of triads/3 sacred fires/second world age/side o ...
तमोनुद् (3)पुंallतमोनुत् 3|3|89|2|2sun/fire/moon/lamp/light/dispersing dark ...नानार्थवर्गः
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
शिखिन् (5)पुंallशिखिनः 3|3|106|2|2lamp/cock/tree/bull/arrow/comet/horse/pr ...नानार्थवर्गः
[vk] केतवः - केतुग्रहः - Ketu
[vk] कुक्कुटः1 - कुक्कुटः इति पक्षिविशेषः - Cock
[vk] मयूरः - मयूरः इति पक्षिविशेषः - Peacock
[ak] मयूरः - cock/peacock/kind of gait/kind of instrument for measuring time
विरोचन (3)पुंallविरोचनः 3|3|108|2|1fire/moon/brightening/illuminating/shini ...नानार्थवर्गः
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
धिष्ण्य (4)पुंallधिष्ण्यः 3|3|155|2|1pious/devout/mindful/liberal/attentive/d ...नानार्थवर्गः
[ak] नक्षत्रम् - star/pearl/asterism/constellation/lunar mansion/constellation of stars/star or a ...
[ak] गृहम् - home/name/house/square/appellation/sign of the zodiac/astrological mansion/domes ...
[ak] स्थानम् - post/word/step/concept/term [Logic]
धिष्ण्य (4)स्त्रीall 3|3|155|2|1pious/devout/mindful/liberal/attentive/d ...नानार्थवर्गः
[ak] नक्षत्रम् - star/pearl/asterism/constellation/lunar mansion/constellation of stars/star or a ...
[ak] गृहम् - home/name/house/square/appellation/sign of the zodiac/astrological mansion/domes ...
[ak] स्थानम् - post/word/step/concept/term [Logic]
धिष्ण्य (5)नपुंallधिष्ण्यम् 3|3|155|2|1pious/devout/mindful/liberal/attentive/d ...नानार्थवर्गः
[vk] नक्षत्रम् - अश्विन्यादिसप्तविंशति ताराः - Star
[ak] नक्षत्रम् - star/pearl/asterism/constellation/lunar mansion/constellation of stars/star or a ...
[ak] गृहम् - home/name/house/square/appellation/sign of the zodiac/astrological mansion/domes ...
[ak] स्थानम् - post/word/step/concept/term [Logic]
बहुल (3)पुंallबहुलः 3|3|199|2|2many/fire/much/wide/dense/thick/a lot/la ...नानार्थवर्गः
[ak] कृष्णवर्णः - crow/evil/dark/lead/iron/black/wicked/antelope/antimony/dark-blue/blue vitriol/b ...
[ak] बहुलम् - many/fire/much/wide/dense/thick/a lot/large/ample/black/broad/copious/numerous/a ...
बहुल (3)स्त्रीall 3|3|199|2|2many/fire/much/wide/dense/thick/a lot/la ...नानार्थवर्गः
[ak] कृष्णवर्णः - crow/evil/dark/lead/iron/black/wicked/antelope/antimony/dark-blue/blue vitriol/b ...
[ak] बहुलम् - many/fire/much/wide/dense/thick/a lot/large/ample/black/broad/copious/numerous/a ...
बहुल (3)नपुंallबहुलम् 3|3|199|2|2many/fire/much/wide/dense/thick/a lot/la ...नानार्थवर्गः
[ak] कृष्णवर्णः - crow/evil/dark/lead/iron/black/wicked/antelope/antimony/dark-blue/blue vitriol/b ...
[ak] बहुलम् - many/fire/much/wide/dense/thick/a lot/large/ample/black/broad/copious/numerous/a ...
वसु (9)पुंallवसवः 3|3|229|1|1dry/good/sweet/excellent/beneficent/ray ...नानार्थवर्गः
[vk] वसवः - अष्टवसवः - Name of the eight Vasus
[vk] रत्निः - Distance from the elbow to the closed fist
[vk] वृक्षः - Tree
[vk] काकनासा - White swallow wort; Aeschynomene grandiflora; Sesbana grandiflora; Tamil Kokku m ...
[ak] गणदेवता - sun/son of aditi/seventh lunar mansion/relating to the god of the sun/belonging ...
[ak] किरणः - ray/sun/dust/rein/beam/thread/beam of light/sun- or moonbeam/very minute dust/ra ...
[ak] बकपुष्पम् - paper flower climber [ Getonia Floribunda - Bot. ]
[ak] देवेष्वेकः - dry/good/sweet/excellent/beneficent/ray of light/particular ray of light/symboli ...
तमोपह (3)पुंallतमोपहः 3|3|239|2|2sun/fire/moon/buddha/removing darkness/r ...नानार्थवर्गः
[ak] चन्द्रः - moon/water/camphor/shining/number one/glittering/kind of reddish pearl/eye in a ...
[ak] सूर्यः - sun/drug/solar/new bride/swallow-wort/epithet of ziva/sun or its deity/daughter ...
Outgoing Relations:
--[परा_अपरासंबन्धः]-->देवः
--[जातिः]-->देवता
Incoming Relations:
[ak]अग्निकणः spark/fire-particle --[अवयव_अवयवीसंबन्धः]--> अग्निः
[ak]अग्निज्वाला flame/burnt rice/illustration/illumination/causing a flame to blaze --[अवयव_अवयवीसंबन्धः]--> अग्निः
[ak]अग्नितापः fire/glow/pain/sorrow/sadness/remorse/torture/penance/anguish/distress/suffering ... --[अवयव_अवयवीसंबन्धः]--> अग्निः
[ak]अग्निनाम to be swept together/place prepared for the reception of the sacrificial fire --[परा_अपरासंबन्धः]--> अग्निः
[ak]अग्नेः_निर्गतज्वाला torch/meteor/meteorite/firebrand/happy chorus/dry grass set on fire/fire falling ... --[अवयव_अवयवीसंबन्धः]--> अग्निः
[ak]अग्नेः_प्रिया None --[पति_पत्नीसंबन्धः]--> अग्निः
[ak]आकाशादिष्वग्निविकारः fiery portent/conflagration --[परा_अपरासंबन्धः]--> अग्निः
[ak]आहवनीयाग्निः the eastern of the three fires burning at a sacrifice --[परा_अपरासंबन्धः]--> अग्निः
[ak]करीषाग्निः None --[परा_अपरासंबन्धः]--> अग्निः
[ak]गार्हपत्याग्निः with agnI/household duties/householder's fire --[परा_अपरासंबन्धः]--> अग्निः
[ak]दक्षिणगार्हपत्याहवनीयाग्नयः trey/triad/triplet/2nd yuga/age of triads/3 sacred fires/second world age/side o ... --[परा_अपरासंबन्धः]--> अग्निः
[ak]दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः be brought near/consecrated fire/to be brought near/having brought together/havi ... --[परा_अपरासंबन्धः]--> अग्निः
[ak]बडवाग्निः of the earth/submarine fire/relating to the earth/produced by or relating to the ... --[परा_अपरासंबन्धः]--> अग्निः
[ak]यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः southern fire of the altar --[परा_अपरासंबन्धः]--> अग्निः
[ak]वज्राग्निः None --[परा_अपरासंबन्धः]--> अग्निः
[ak]वनवह्निः fire/heat/forest/distress/conflagration/forest conflagration --[परा_अपरासंबन्धः]--> अग्निः
[ak]संस्कृताग्निः shot/cast/good/given/wished/hurled/written/desired/entered/awarded/inflicted/sen ... --[परा_अपरासंबन्धः]--> अग्निः
Response Time: 0.1064 s.