Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:रावणः
Meaning (sk):लङ्काधिपतिः विश्वश्रवसः पुत्रः
Meaning (en):King of the Rakṣasas
Sloka:
1|2|42|1अलक्ष्मीर्निरृतिर्ज्येष्ठा रावणस्तु हरानतः।
1|2|42|2दशास्यो विंशतिभुजश्चतुष्पान्मानमन्दिरः॥
1|2|43|1लङ्केश्वरो यातुपतिः सन्नाहोऽस्य विचोलकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
रावणपुंallरावणः 1|2|42|1|4King of the Rakṣasasलङ्काधिपतिः विश्वश्रवसः पुत्रःस्वर्गकाण्डःलोकपालाध्यायः
हरानतपुंallहरानतः 1|2|42|1|5Epithet of Rāvaṇaलङ्काधिपतिः विश्वश्रवसः पुत्रःस्वर्गकाण्डःलोकपालाध्यायः
दशास्यपुंallदशास्यः 1|2|42|2|1Epithet of Rāvaṇaलङ्काधिपतिः विश्वश्रवसः पुत्रःस्वर्गकाण्डःलोकपालाध्यायः
विंशतिभुजपुंallविंशतिभुजः 1|2|42|2|2Epithet of Rāvaṇaलङ्काधिपतिः विश्वश्रवसः पुत्रःस्वर्गकाण्डःलोकपालाध्यायः
चतुष्पाद् (2)पुंallचतुष्पात् 1|2|42|2|3Epithet of Rāvaṇaलङ्काधिपतिः विश्वश्रवसः पुत्रःस्वर्गकाण्डःलोकपालाध्यायः
मानमन्दिरपुंallमानमन्दिरः 1|2|42|2|4Epithet of Rāvaṇaलङ्काधिपतिः विश्वश्रवसः पुत्रःस्वर्गकाण्डःलोकपालाध्यायः
लङ्केश्वरपुंallलङ्केश्वरः 1|2|43|1|1Epithet of Rāvaṇaलङ्काधिपतिः विश्वश्रवसः पुत्रःस्वर्गकाण्डःलोकपालाध्यायः
यातुपतिपुंallयातुपतिः 1|2|43|1|2Epithet of Rāvaṇaलङ्काधिपतिः विश्वश्रवसः पुत्रःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[जातिः]-->देवयोनिः
Incoming Relations:
[vk]अमरावली रावणस्य क्रीडाभूमिः - Rāvaṇa's playground --[स्व_स्वामीसंबन्धः]--> रावणः
[vk]अशोकवनिका रावणस्य उद्यानम् - Rāvaṇa's garden --[स्व_स्वामीसंबन्धः]--> रावणः
[vk]इन्द्रजित् रावणस्य पुत्रः - Name of the son of Rāvaṇa --[जन्य_जनकसंबन्धः]--> रावणः
[vk]चन्द्रहासः रावणस्य खड्गः - Rāvaṇa's sword --[स्व_स्वामीसंबन्धः]--> रावणः
[vk]त्रिशिरः रावणस्य सेवकः - Servant of Rāvaṇa --[स्व_स्वामीसंबन्धः]--> रावणः
[vk]प्रहस्तः रावणस्य मन्त्रिः - Rāvaṇa's minister --[स्व_स्वामीसंबन्धः]--> रावणः
[vk]विचोलकः रावणस्य सन्नाहः - Rāvaṇa's arming for battle --[स्व_स्वामीसंबन्धः]--> रावणः
Response Time: 0.0295 s.