Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:नारकः
Meaning (sk):नरकस्थप्राणी
Meaning (en):Inhabitant of hell
Sloka:
1|2|38|1नारका जन्तवः प्रेता यात्या अप्यातिवाहिकाः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
नारक (4)पुंallनारकः 1|2|38|1|1Inhabitant of hellनरकस्थप्राणीस्वर्गकाण्डःलोकपालाध्यायः
प्रेत (4)पुंallप्रेतः 1|2|38|1|2Inhabitant of hellनरकस्थप्राणीस्वर्गकाण्डःलोकपालाध्यायः
यात्यपुंallयात्यः 1|2|38|1|3Inhabitant of hellनरकस्थप्राणीस्वर्गकाण्डःलोकपालाध्यायः
आतिवाहिकपुंallआतिवाहिकः 1|2|38|1|4Inhabitant of hellनरकस्थप्राणीस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[अन्यसंबन्धाः]-->नरकः
--[जातिः]-->अलौकिकप्राणी
Incoming Relations:
Response Time: 0.0389 s.