Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:नरकः
Meaning (sk):पापभोगस्थानम्
Meaning (en):Hell
Sloka:
1|2|37|1नरको नारकोऽप्येष निरयो दुर्गतिः स्त्रियाम्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
नरक (2)पुंallनरकः 1|2|37|1|1Hellपापभोगस्थानम्स्वर्गकाण्डःलोकपालाध्यायः
नारक (4)पुंallनारकः 1|2|37|1|2Epithet of Narakaपापभोगस्थानम्स्वर्गकाण्डःलोकपालाध्यायः
निरय (2)पुंallनिरयः 1|2|37|1|3Epithet of Narakaपापभोगस्थानम्स्वर्गकाण्डःलोकपालाध्यायः
दुर्गति (2)स्त्रीallदुर्गतिः 1|2|37|1|4Epithet of Narakaपापभोगस्थानम्स्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[जातिः]-->अलौकिकस्थानम्
Incoming Relations:
[vk]नारकः नरकस्थप्राणी - Inhabitant of hell --[अन्यसंबन्धाः]--> नरकः
[vk]रौरवः नरकभेदः - Particular hell --[परा_अपरासंबन्धः]--> नरकः
Response Time: 0.0385 s.