Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:बालहस्तः
Meaning (sk):केशवल्लाङ्गूलम्
Meaning (en):Hairy tail
Sloka:
3|4|74|1पुच्छोऽस्त्री लूम लाङ्गूलं बालहस्तश्च बालधिः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
बालहस्तपुंallबालहस्तः 3|4|74|1|4Hairy tailकेशवल्लाङ्गूलम्भूमिकाण्डःपशुसङ्ग्रहाध्यायः
वालधि (2)पुंallवालधिः 3|4|74|1|5Hairy tailकेशवल्लाङ्गूलम्भूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0326 s.