Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:पुच्छः
Meaning (sk):मृगपुच्छः
Meaning (en):Tail
Sloka:
3|4|74|1पुच्छोऽस्त्री लूम लाङ्गूलं बालहस्तश्च बालधिः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पुच्छ (2)पुंallपुच्छः 3|4|74|1|1Tailमृगपुच्छःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] मृगपुच्छः - tail/penis/hairy tail
पुच्छ (2)नपुंallपुच्छम् 3|4|74|1|1Tailमृगपुच्छःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] मृगपुच्छः - tail/penis/hairy tail
लूमन् (2)नपुंallलूम 3|4|74|1|2Tailमृगपुच्छःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] मृगपुच्छः - tail/penis/hairy tail
लाङ्गूल (2)नपुंallलाङ्गूलम् 3|4|74|1|3Tailमृगपुच्छःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] मृगपुच्छः - tail/penis/hairy tail
Outgoing Relations:
Incoming Relations:
Response Time: 0.0354 s.