Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:तूबरः
Meaning (sk):श्रङ्गवर्जिता पशुः
Meaning (en):Hornless quadruped
Sloka:
3|4|73|1बाले तु बर्करः सूता तूबरः श्रृङ्गवर्जितः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
तूबरपुंallतूबरः 3|4|73|1|3Hornless quadrupedश्रङ्गवर्जिता पशुःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
शृङ्गवर्जितपुंallशृङ्गवर्जितः 3|4|73|1|4Hornless quadrupedश्रङ्गवर्जिता पशुःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0300 s.