Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मेषः
Meaning (sk):
Meaning (en):Ram
Sloka:
3|4|64|1मेषे श्रृङ्गिणसम्फालवृष्णिपेत्वहुलुह्रदाः।
3|4|64|2एडकोऽप्युरणो मीढ उरभ्रो रोमसोऽप्यविः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मेष (3)पुंallमेषः 3|4|64|1|1Ramभूमिकाण्डःपशुसङ्ग्रहाध्यायः
शृङ्गिणपुंallशृङ्गिणः 3|4|64|1|2Ramभूमिकाण्डःपशुसङ्ग्रहाध्यायः
सम्फालपुंallसम्फालः 3|4|64|1|3Ramभूमिकाण्डःपशुसङ्ग्रहाध्यायः
वृष्णि (2)पुंallवृष्णिः 3|4|64|1|4Ramभूमिकाण्डःपशुसङ्ग्रहाध्यायः
पेत्वपुंallपेत्वः 3|4|64|1|5Ramभूमिकाण्डःपशुसङ्ग्रहाध्यायः
हुलुपुंallहुलुः 3|4|64|1|6Ramभूमिकाण्डःपशुसङ्ग्रहाध्यायः
ह्रद (2)पुंallह्रदः 3|4|64|1|7Ramभूमिकाण्डःपशुसङ्ग्रहाध्यायः
एडक (2)पुंallएडकः 3|4|64|2|1Ramभूमिकाण्डःपशुसङ्ग्रहाध्यायः
उरण (2)पुंallउरणः 3|4|64|2|2Ramभूमिकाण्डःपशुसङ्ग्रहाध्यायः
मीढ (2)पुंallमीढः 3|4|64|2|3Ramभूमिकाण्डःपशुसङ्ग्रहाध्यायः
उरभ्र (2)पुंallउरभ्रः 3|4|64|2|4Ramभूमिकाण्डःपशुसङ्ग्रहाध्यायः
रोमश (2)पुंallरोमशः 3|4|64|2|5Ramभूमिकाण्डःपशुसङ्ग्रहाध्यायः
अविपुंallअविः 3|4|64|2|6Ramभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0303 s.