Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:अजा
Meaning (sk):
Meaning (en):She-goat
Sloka:
3|4|62|2बस्तोऽजश्च छगी मञ्जी सर्वभक्षा गलस्तनी॥
3|4|63|1चुलुम्पा त्रिचला हृद्या पर्णादा पलिकिन्यजा।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
छगीस्त्रीallछगी 3|4|62|2|3She-goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
मञ्जी (2)स्त्रीallमञ्जी 3|4|62|2|4She-goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
सर्वभक्षास्त्रीallसर्वभक्षा 3|4|62|2|5She-goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गलस्तनीस्त्रीallगलस्तनी 3|4|62|2|6She-goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
चुलुम्पास्त्रीallचुलुम्पा 3|4|63|1|1She-goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
चित्रलास्त्रीallचित्रला 3|4|63|1|2She-goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
हृद्या (2)स्त्रीallहृद्या 3|4|63|1|3She-goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
पर्णादास्त्रीallपर्णादा 3|4|63|1|4She-goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
पलिकिनीस्त्रीallपलिकिनी 3|4|63|1|5She-goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
अजा (2)स्त्रीallअजा 3|4|63|1|6She-goatभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0312 s.