Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:पण्डः
Meaning (sk):च्छिन्नपुच्छकः वृषभः
Meaning (en):Having a cut tail
Sloka:
3|4|59|1कर्णः कर्णविहीनः स्यात् पण्डस्तु च्छिन्नपुच्छकः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पण्डपुंallपण्डः 3|4|59|1|3Having a cut tailच्छिन्नपुच्छकः वृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
पण्डस्त्रीallपण्डा 3|4|59|1|3Having a cut tailच्छिन्नपुच्छकः वृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
पण्डनपुंallपण्डम् 3|4|59|1|3Having a cut tailच्छिन्नपुच्छकः वृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
छिन्नपुच्छकपुंallछिन्नपुच्छकः 3|4|59|1|4Having the tail cutच्छिन्नपुच्छकः वृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
छिन्नपुच्छकस्त्रीallछिन्नपुच्छका 3|4|59|1|4Having the tail cutच्छिन्नपुच्छकः वृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
छिन्नपुच्छकनपुंallछिन्नपुच्छकम् 3|4|59|1|4Having the tail cutच्छिन्नपुच्छकः वृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0361 s.