Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:युग्यः
Meaning (sk):
Meaning (en):Harnessed in a yoke
Sloka:
3|4|58|1प्रासङ्ग्यः शाकटो युग्यो हालिकः सैरिकादयः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
युग्य (2)पुंallयुग्यः 3|4|58|1|3Harnessed in a yokeभूमिकाण्डःपशुसङ्ग्रहाध्यायः
युग्यस्त्रीallयुग्या 3|4|58|1|3Harnessed in a yokeभूमिकाण्डःपशुसङ्ग्रहाध्यायः
युग्य (3)नपुंallयुग्यम् 3|4|58|1|3Harnessed in a yokeभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृषभः
Incoming Relations:
Response Time: 0.0297 s.