Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:प्रासङ्ग्यः
Meaning (sk):युगेयुगवाह्यवृषभः
Meaning (en):Harnessed in a separate training yoke
Sloka:
3|4|58|1प्रासङ्ग्यः शाकटो युग्यो हालिकः सैरिकादयः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
प्रासङ्ग्य (2)पुंallप्रासङ्ग्यः 3|4|58|1|1Harnessed in a separate training yokeयुगेयुगवाह्यवृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] युगेयुगवाह्यवृषभः - draught beast/harnessed with a yoke
प्रासङ्ग्यस्त्रीallप्रासङ्ग्या 3|4|58|1|1Harnessed in a separate training yokeयुगेयुगवाह्यवृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
प्रासङ्ग्यनपुंallप्रासङ्ग्यम् 3|4|58|1|1Harnessed in a separate training yokeयुगेयुगवाह्यवृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
शाकट (2)पुंallशाकटः 3|4|58|1|2Harnessed in a carriageशकटवाह्यवृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
[ak] शकटवाह्यवृषभः - cart-load/draught-animal/filling a cart/drawing a cart/going in a cart/relating ...
शाकटस्त्रीallशाकटा 3|4|58|1|2Harnessed in a carriageशकटवाह्यवृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
शाकटनपुंallशाकटम् 3|4|58|1|2Harnessed in a carriageशकटवाह्यवृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->वृषभः
Incoming Relations:
Response Time: 0.0466 s.