Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:षोडिन्
Meaning (sk):
Meaning (en):Having six teeth
Sloka:
3|4|57|1नस्योतो नस्तिते षोडन् षड्रदेऽथो धुरन्धरे।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
षोडत्पुंallषोडिन् 3|4|57|1|3Having six teethभूमिकाण्डःपशुसङ्ग्रहाध्यायः
षोडत्स्त्रीallषोडिनी 3|4|57|1|3Having six teethभूमिकाण्डःपशुसङ्ग्रहाध्यायः
षोडत्नपुंallषोडत् 3|4|57|1|3Having six teethभूमिकाण्डःपशुसङ्ग्रहाध्यायः
षड्रदपुंallषड्रदः 3|4|57|1|4Having six teethभूमिकाण्डःपशुसङ्ग्रहाध्यायः
षड्रदस्त्रीallषड्रदा 3|4|57|1|4Having six teethभूमिकाण्डःपशुसङ्ग्रहाध्यायः
षड्रदनपुंallषड्रदम् 3|4|57|1|4Having six teethभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0293 s.