Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:नस्योतः
Meaning (sk):नासारज्जुयुक्तवृषभः
Meaning (en):Having the rein through the nose
Sloka:
3|4|57|1नस्योतो नस्तिते षोडन् षड्रदेऽथो धुरन्धरे।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
नस्योत (2)पुंallनस्योतः 3|4|57|1|1Having the rein through the noseनासारज्जुयुक्तवृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
नस्योतस्त्रीallनस्योता 3|4|57|1|1Having the rein through the noseनासारज्जुयुक्तवृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
नस्योतनपुंallनस्योतम् 3|4|57|1|1Having the rein through the noseनासारज्जुयुक्तवृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
नस्तित (2)पुंallनस्तितः 3|4|57|1|2Having the rein through the noseनासारज्जुयुक्तवृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
नस्तितस्त्रीallनस्तिता 3|4|57|1|2Having the rein through the noseनासारज्जुयुक्तवृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
नस्तितनपुंallनस्तितम् 3|4|57|1|2Having the rein through the noseनासारज्जुयुक्तवृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0315 s.