Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:आर्षभ्यः
Meaning (sk):तारुण्यप्राप्तवृषभः
Meaning (en):Bull fit for breeding
Sloka:
3|4|55|2आर्षभ्यः षण्डतायोग्यो नैचिक्याः प्राक् परे त्रिषु॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
आर्षभ्य (2)पुंallआर्षभ्यः 3|4|55|2|1Bull fit for breedingतारुण्यप्राप्तवृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
आर्षभ्यनपुंallआर्षभ्यम् 3|4|55|2|1Bull fit for breedingतारुण्यप्राप्तवृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
षण्डतायोग्य (2)पुंallषण्डतायोग्यः 3|4|55|2|2Bull fit for breedingतारुण्यप्राप्तवृषभःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0280 s.