Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:धूमः
Meaning (sk):सार्द्रेन्दनवह्निजातः मेघाञ्जनयोः जनकः पदार्थः
Meaning (en):Smoke
Sloka:
1|2|28|2धूमस्तरिर्मेघवाही धूपोऽसौ गन्धवासितः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
धूमपुंallधूमः 1|2|28|2|1Smokeसार्द्रेन्दनवह्निजातः मेघाञ्जनयोः जनकः पदार्थःस्वर्गकाण्डःलोकपालाध्यायः
तरिपुंallतरिः 1|2|28|2|2Smokeसार्द्रेन्दनवह्निजातः मेघाञ्जनयोः जनकः पदार्थःस्वर्गकाण्डःलोकपालाध्यायः
मेघवाहिन्पुंallमेघवाही 1|2|28|2|3Smokeसार्द्रेन्दनवह्निजातः मेघाञ्जनयोः जनकः पदार्थःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[अवयव_अवयवीसंबन्धः]-->अग्निः
--[जातिः]-->इन्धनजम्
Incoming Relations:
[vk]धूपः गन्धवासितः धूमः - Fragrant smoke --[परा_अपरासंबन्धः]--> धूमः
Response Time: 0.0305 s.