Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:वराङ्गा
Meaning (sk):एकवर्षा गौः
Meaning (en):One year old cow
Sloka:
3|4|45|1वराङ्गा तु चतुर्वर्षा द्विवर्षा तु द्विहायनी।
3|4|45|2एकहायन्येकवर्षा बहुक्षीरा तु वञ्जुला॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
वराङ्गास्त्रीallवराङ्गा 3|4|45|1|1Four years’ old cowचतुुर्वर्षा गौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
द्विहायनी (2)स्त्रीallवराङ्गा 3|4|45|1|2Two years’ old cowदव्विवर्षा गौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
एकहायनी (2)स्त्रीallवराङ्गा 3|4|45|2|1One year old cowएकवर्षा गौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->गौः
Incoming Relations:
Response Time: 0.0290 s.