Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:धवला
Meaning (sk):सितावर्णागौः
Meaning (en):White cow
Sloka:
3|4|43|1सिता तु धवला पुण्ड्रा सुनन्दा जलसम्भवा।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
धवला (2)स्त्रीallधवला 3|4|43|1|1White cowसितावर्णागौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
पुण्ड्रास्त्रीallपुण्ड्रा 3|4|43|1|2White cowसितावर्णागौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
सुनन्दा (2)स्त्रीallसुनन्दा 3|4|43|1|3White cowसितावर्णागौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
जलसम्भवास्त्रीallजलसम्भवा 3|4|43|1|4White cowसितावर्णागौःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->गौः
Incoming Relations:
Response Time: 0.0393 s.