Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मार्जारिका
Meaning (sk):
Meaning (en):Civet-cat
Sloka:
3|4|36|2मार्जारिका वेधमुख्या मदनी गन्धचेलिका॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मार्जारिकास्त्रीallमार्जारिका 3|4|36|2|1Civet-catभूमिकाण्डःपशुसङ्ग्रहाध्यायः
वेधमुख्यास्त्रीallवेधमुख्या 3|4|36|2|2Civet catभूमिकाण्डःपशुसङ्ग्रहाध्यायः
मदनीस्त्रीallमदनी 3|4|36|2|3Civet catभूमिकाण्डःपशुसङ्ग्रहाध्यायः
गन्धचेलिकास्त्रीallगन्धचेलिका 3|4|36|2|4Civet catभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0648 s.