Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:रुचुः
Meaning (sk):शुक्लः मेषाभः हरिणः पीतः सूकराकृतिः कृष्णे श्रङ्गे तस्यः
Meaning (en):Deer with black horns either white like a sheep or yellow like a boar
Sloka:
3|4|28|1रुचुस्तु शुक्लो मेषाभः स पीतः सूकराकृतिः।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
रुचुपुंallरुचुः 3|4|28|1|1Deer with black horns either white like ...शुक्लः मेषाभः हरिणः पीतः सूकराकृतिः कृष्णे श्रङ्गे तस्यःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0341 s.