Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:चनका
Meaning (sk):सिताभा, कृष्णरोमानुविद्धा वा हरिणी यस्याः पुच्छो न भवति
Meaning (en):Tail-less white or black or blackish-haired (female) deer
Sloka:
3|4|23|1चनका तु चमूरुर्ना सिताभा यदि वासिता।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
चनकास्त्रीallचनका 3|4|23|1|1Tail-less white or black or blackish-hai ...सिताभा, कृष्णरोमानुविद्धा वा हरिणी यस्याः पुच्छो न भवतिभूमिकाण्डःपशुसङ्ग्रहाध्यायः
चमूरू (2)पुंallचमूरूः 3|4|23|1|2Tail-less white or black or blackish-hai ...भूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0346 s.