Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:कृष्णसारः
Meaning (sk):
Meaning (en):Black-spotted antelope
Sloka:
3|4|12|1नित्यशङ्की च कृष्णस्तु कृष्णसारो निरञ्जनः।
3|4|12|2यज्ञाङ्ग एणस्ताम्रस्तु हरिणस्तृणसंवरः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
कृष्णसार (2)पुंallकृष्णसारः 3|4|12|1|2Black-spotted antelopeभूमिकाण्डःपशुसङ्ग्रहाध्यायः
निरञ्जनपुंallनिरञ्जनः 3|4|12|1|3Black-spotted antelopeभूमिकाण्डःपशुसङ्ग्रहाध्यायः
यज्ञाङ्ग (2)पुंallयज्ञाङ्गः 3|4|12|2|1Black-spotted antelopeभूमिकाण्डःपशुसङ्ग्रहाध्यायः
एण (2)पुंallएणः 3|4|12|2|2Black-spotted antelopeभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0396 s.