Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मृगः
Meaning (sk):कृष्णसाराद्यास्ताः मृगाः
Meaning (en):General name of all kinds of black-spotted antelopes etc
Sloka:
3|4|11|2मृगः प्लावी भीरुचेता वननो मरुको लिगुः॥
3|4|12|1नित्यशङ्की च कृष्णस्तु कृष्णसारो निरञ्जनः।
3|4|30|2मृगाः स्युः कृष्णसाराद्यास्त एव पशवः सह॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मृग (6)पुंallमृगः 3|4|11|2|1Deer; antelopeभूमिकाण्डःपशुसङ्ग्रहाध्यायः
प्लाविन् (2)पुंallप्लावी 3|4|11|2|2Deer; antelopeभूमिकाण्डःपशुसङ्ग्रहाध्यायः
भीरुचेतस्पुंallभीरुचेता 3|4|11|2|3Deer; antelopeभूमिकाण्डःपशुसङ्ग्रहाध्यायः
वननपुंallवननः 3|4|11|2|4Deer; antelopeभूमिकाण्डःपशुसङ्ग्रहाध्यायः
मरुकपुंallमरुकः 3|4|11|2|5Deer; antelopeभूमिकाण्डःपशुसङ्ग्रहाध्यायः
लिगुपुंallलिगुः 3|4|11|2|6Deer; antelopeभूमिकाण्डःपशुसङ्ग्रहाध्यायः
नित्यशङ्किन्पुंallनित्यशङ्की 3|4|12|1|1Deer; antelopeभूमिकाण्डःपशुसङ्ग्रहाध्यायः
मृग (6)पुंallमृगः 3|4|30|2|1General name of all kinds of black-spott ...कृष्णसाराद्यास्ताः मृगाःभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0288 s.