Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:चित्राङ्गः
Meaning (sk):
Meaning (en):Species of big tiger
Sloka:
3|4|4|2पिण्डारकस्तु चित्राङ्गो महादंष्ट्रो जलप्रियः॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
पिण्डारक (2)पुंallपिण्डारकः 3|4|4|2|1Species of big tigerभूमिकाण्डःपशुसङ्ग्रहाध्यायः
चित्राङ्गपुंallचित्राङ्गः 3|4|4|2|2Species of big tigerभूमिकाण्डःपशुसङ्ग्रहाध्यायः
महादंष्ट्रपुंallमहादंष्ट्रः 3|4|4|2|3Species of big tigerभूमिकाण्डःपशुसङ्ग्रहाध्यायः
वरोत्कटपुंallवरोत्कटः 3|4|4|2|4Species of big tigerभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0300 s.