Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:व्याघ्रः
Meaning (sk):
Meaning (en):Tiger
Sloka:
3|4|3|1व्याघ्रो मृगारिः शार्दूलो हिंसारुश्चन्द्रकी मृगात्।
3|4|3|2हुण्डश्चाल्पस्त्वयं द्वीपी चुलुको भेलमेहिनौ॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
व्याघ्र (2)पुंallव्याघ्रः 3|4|3|1|1Tigerभूमिकाण्डःपशुसङ्ग्रहाध्यायः
मृगारिपुंallमृगारिः 3|4|3|1|2Tigerभूमिकाण्डःपशुसङ्ग्रहाध्यायः
शार्दूल (3)पुंallशार्दूलः 3|4|3|1|3Tigerभूमिकाण्डःपशुसङ्ग्रहाध्यायः
हिंसारुपुंallहिंसारुः 3|4|3|1|4Tigerभूमिकाण्डःपशुसङ्ग्रहाध्यायः
चन्द्रकिन् (2)पुंallचन्द्रकी 3|4|3|1|5Tigerभूमिकाण्डःपशुसङ्ग्रहाध्यायः
मृगाद्पुंallमृगात् 3|4|3|1|6Tigerभूमिकाण्डःपशुसङ्ग्रहाध्यायः
हुण्डपुंallहुण्डः 3|4|3|2|1Tigerभूमिकाण्डःपशुसङ्ग्रहाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0293 s.