Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Hide Other Synsets

Kosha:vk
Headword:उशीरः
Meaning (sk):वीरणमूलम्
Meaning (en):Root of the Vīraṇa grass; Ilāmiecai vēr
Sloka:
3|3|231|1स्याद्वीरणं वीरतृणं मूलेऽस्योशीरमस्त्रियाम्।
3|3|231|2सेव्या मृणालनलदलामज्जानि जलाशयम्॥
3|3|232|1नियुतस्तम्बजदृढदैत्यगौरकुदानवम्।
3|3|232|2अभयं चावदाहं च दूर्वा तु हरितालिका॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
उशीर (2)पुंallउशीरः 3|3|231|1|3Root of the Vīraṇa grass; Ilāmiecai vērवीरणमूलम्भूमिकाण्डःवनाध्यायः
[ak] वीरणमूलम् - peace/safety/secure/fearless/security/undaunted/not fearful/fearlessness/lack of ...
उशीर (2)नपुंallउशीरम् 3|3|231|1|3Root of the Vīraṇa grass; Ilāmiecai vērवीरणमूलम्भूमिकाण्डःवनाध्यायः
[ak] वीरणमूलम् - peace/safety/secure/fearless/security/undaunted/not fearful/fearlessness/lack of ...
सेव्य (2)नपुंallसेव्यम् 3|3|231|2|1Root of the Viraṇa grass; Tamil Ilāmicca ...वीरणमूलम्भूमिकाण्डःवनाध्यायः
[ak] वीरणमूलम् - peace/safety/secure/fearless/security/undaunted/not fearful/fearlessness/lack of ...
अमृणाल (2)नपुंallअमृणालम् 3|3|231|2|2Root of the Varaṇa grass; Tamil Ilāmiecc ...वीरणमूलम्भूमिकाण्डःवनाध्यायः
[ak] वीरणमूलम् - peace/safety/secure/fearless/security/undaunted/not fearful/fearlessness/lack of ...
नलद (2)नपुंallनलदम् 3|3|231|2|3Root of the Viraṇa grass; Tamil Ilāmicca ...वीरणमूलम्भूमिकाण्डःवनाध्यायः
[ak] वीरणमूलम् - peace/safety/secure/fearless/security/undaunted/not fearful/fearlessness/lack of ...
लामज्जनपुंallलामज्जम् 3|3|231|2|4Root of the Vīraṇa grass; Tamil Ilāmicca ...वीरणमूलम्भूमिकाण्डःवनाध्यायः
जलाशय (2)पुंallजलाशयः 3|3|231|2|5Root of the Vīraṇa grass; Tamil Ilāmicca ...वीरणमूलम्भूमिकाण्डःवनाध्यायः
[ak] तटाकादयः - fish/lake/pond/basin/ocean/stupid/reservoir/pool of water/lying in water
नियुतनपुंallनियुतम् 3|3|232|1|1Root of the Vīraṇa grass; Tamil Ilāmicca ...वीरणमूलम्भूमिकाण्डःवनाध्यायः
स्तम्बजनपुंallस्तम्बजम् 3|3|232|1|2Root of the Vīraṇa grass; Tamil Ilāmicca ...वीरणमूलम्भूमिकाण्डःवनाध्यायः
दृढ (6)नपुंallदृढम् 3|3|232|1|3Root of Vīraṇa grass; Tamil Ilāmiccai vē ...वीरणमूलम्भूमिकाण्डःवनाध्यायः
[vk] अयः - Iron
[ak] अतिशयः - excess/wonder/wonderful/excellence/preeminence
[ak] स्थूलम् - fat/big/huge/dull/rough/dense/thick/gross/large/stout/bulky/stupid/stolid/doltis ...
[ak] कठिनम् - hard/firm/harsh/stiff/rigid/cruel/tough/violent/difficult/inflexible
[ak] शक्तः - sure/hard/firm/close/rigid/whole/stiff/fixed/tight/solid/strong/mighty/strict/st ...
दैत्यनपुंallदैत्यम् 3|3|232|1|4Root of Vīraṇa grass; Tamil Ilāmiccai vē ...वीरणमूलम्भूमिकाण्डःवनाध्यायः
गौर (2)नपुंallगौरम् 3|3|232|1|5Root of the Vīraṇa grass; Tamil Ilāmicca ...वीरणमूलम्भूमिकाण्डःवनाध्यायः
[ak] ईषद्रक्तवर्णः - dark-red
कुदानवनपुंallकुदानवम् 3|3|232|1|6Root of the Vīraṇa grass; Tamil Ilāmicoa ...वीरणमूलम्भूमिकाण्डःवनाध्यायः
अभय (2)नपुंallअभयम् 3|3|232|2|1Root of the Varaṇa grass; Tamil Ilāmiecc ...वीरणमूलम्भूमिकाण्डःवनाध्यायः
[ak] वीरणमूलम् - peace/safety/secure/fearless/security/undaunted/not fearful/fearlessness/lack of ...
अवदाहपुंallअवदाहः 3|3|232|2|2Root of the Viraṇa grass; Tamil Ilāmicca ...वीरणमूलम्भूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0549 s.