Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:लतार्कः
Meaning (sk):पलाण्डोः दशजातयः
Meaning (en):One of the ten kinds of onion
Sloka:
3|3|205|2हरितेऽस्मिन लतार्कः स्यात् फरुण्डो दुद्रुमो रसः॥
3|3|207|1फरुण्डश्च पलाण्डुश्च लतार्कश्च परारिका।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
लतार्क (3)पुंallलतार्कः 3|3|205|2|1Green onion; Allium; Tamil Paccai ul̤l̤iहरितपलाणडुःभूमिकाण्डःवनाध्यायः
फरुण्ड (2)पुंallफरुण्डः 3|3|205|2|2Green onion; Allium; Tamil Paccai ul̤l̤iहरितपलाणडुःभूमिकाण्डःवनाध्यायः
दुद्रुम (2)पुंallदुद्रुमः 3|3|205|2|3Green onion; Allium; Tamil Paccai ul̤l̤iहरितपलाणडुःभूमिकाण्डःवनाध्यायः
रस (15)पुंallरसः 3|3|205|2|4Green onion; Allium; Tamil Paccai ul̤l̤iहरितपलाणडुःभूमिकाण्डःवनाध्यायः
लतार्क (3)पुंallलतार्कः 3|3|207|1|3One of the ten kinds of onionपलाण्डोः दशजातयःभूमिकाण्डःवनाध्यायः
Outgoing Relations:
--[isa_k]-->पलाण्डोः दशजातयः
--[परा_अपरासंबन्धः]-->पलाण्डुः
Incoming Relations:
Response Time: 0.0287 s.