Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:जलमुस्तम्
Meaning (sk):
Meaning (en):Kind of water Cyperus; Tamil Nīr muttakāśi
Sloka:
3|3|201|1जलमुस्ते तु प्लवनं गोदर्भं परिपेलवम्।
3|3|201|2कुटन्नटं दशपुरं गोपुरं वर्तकं प्लवम्॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
जलमुस्तनपुंallजलमुस्तम् 3|3|201|1|1Kind of water Cyperus; Tamil Nīr muttakā ...भूमिकाण्डःवनाध्यायः
प्लवननपुंallप्लवनम् 3|3|201|1|2Kind of water Cyperus; Tamil Nīr muttakā ...भूमिकाण्डःवनाध्यायः
गोदर्भ(गोनर्दनपुंallगोदर्भम्(गोनर्द 3|3|201|1|3Kind of water Cyperus; Tamil Nīr muttakā ...भूमिकाण्डःवनाध्यायः
परिपेलव (2)नपुंallपरिपेलवम् 3|3|201|1|4Kind of water Cyperus; Tamil Nīr muttakā ...भूमिकाण्डःवनाध्यायः
कुटन्नट (2)नपुंallकुटन्नटम् 3|3|201|2|1Kind of water Cyperus; Tamil Nīr muttakā ...भूमिकाण्डःवनाध्यायः
दशपुरनपुंallदशपुरम् 3|3|201|2|2Kind of water Cyperus; Tamil Nīr muttakā ...भूमिकाण्डःवनाध्यायः
गोपुर (3)नपुंallगोपुरम् 3|3|201|2|3Kind of water Cyperus; Tamil Nīr muttakā ...भूमिकाण्डःवनाध्यायः
वर्तक (2)नपुंallवर्तकम् 3|3|201|2|4Kind of water Cyperus; Tamil Nīr muttakā ...भूमिकाण्डःवनाध्यायः
प्लव (2)नपुंallप्लवम् 3|3|201|2|5Kind of water Cyperus; Tamil Nīr muttakā ...भूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0325 s.