Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:मुस्ता
Meaning (sk):
Meaning (en):Cyprus rotundus; Tamil Muttakāsi
Sloka:
3|3|200|1मुस्तायां मुस्तकं न स्त्री सुगन्धः कर्णपूरकः।
3|3|200|2शकुलाक्षः श्वेतमध्यो हंसः पीठरदुन्दुभे॥
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
मुस्ता (2)स्त्रीallमुस्ता 3|3|200|1|1Cyprus rotundus; Tamil Muttakāsiभूमिकाण्डःवनाध्यायः
मुस्तक (2)पुंallमुस्तकः 3|3|200|1|2Cyprus rotundus; Tamil Muttakāsiभूमिकाण्डःवनाध्यायः
मुस्तक (2)नपुंallमुस्तकम् 3|3|200|1|2Cyprus rotundus; Tamil Muttakāsiभूमिकाण्डःवनाध्यायः
सुगन्ध (2)पुंallसुगन्धः 3|3|200|1|3Cyprus rotundus; Tamil Muttakāsiभूमिकाण्डःवनाध्यायः
कर्णपूरक (2)पुंallकर्णपूरकः 3|3|200|1|4Cyprus rotundus; Tamil Muttakāsiभूमिकाण्डःवनाध्यायः
शकुलाक्षपुंallशकुलाक्षः 3|3|200|2|1Cyprus rotundus; Tamil Muttakāsiभूमिकाण्डःवनाध्यायः
श्वेतमध्यपुंallश्वेतमध्यः 3|3|200|2|2Cyprus rotundus; Tamil Muttakāsiभूमिकाण्डःवनाध्यायः
हंस (4)पुंallहंसः 3|3|200|2|3Cyprus rotundus; Tamil Muttakāsiभूमिकाण्डःवनाध्यायः
पीठरनपुंallपीठरम् 3|3|200|2|4Cyprus rotundus; Tamil Muttakāsiभूमिकाण्डःवनाध्यायः
दुन्दुभनपुंallदुन्दुभम् 3|3|200|2|5Cyprus rotundus; Tamil Muttakāsiभूमिकाण्डःवनाध्यायः
Outgoing Relations:
Incoming Relations:
Response Time: 0.0589 s.