Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:क्रत्वग्निः
Meaning (sk):क्रतोः अग्निः
Meaning (en):Fire for great sacrifices; as Jyotiṣtōma
Sloka:
1|2|23|1अपोनपात्तु यज्ञाग्निः क्रत्वग्निः स्यादपान्नपात्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
क्रत्वग्निपुंallक्रत्वग्निः 1|2|23|1|3Fire for great sacrifices; as Jyotiṣtōm ...क्रतोः अग्निःस्वर्गकाण्डःलोकपालाध्यायः
अपान्नपात्पुंallअपान्नपात् 1|2|23|1|4Fire for great sacrifices; as Jyotiṣtōm ...क्रतोः अग्निःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->अग्निः
--[जातिः]-->इन्धनजम्
Incoming Relations:
[vk]आहवनीयः पूर्वाग्निः - Sacrificial fire towards the east --[परा_अपरासंबन्धः]--> क्रत्वग्निः
[vk]गार्हपत्यः गार्हपत्याग्निः - Sacrificial fire towards the west --[परा_अपरासंबन्धः]--> क्रत्वग्निः
[vk]दक्षिणानलः दक्षिणाग्निः - Sacrificial fire towards the south --[परा_अपरासंबन्धः]--> क्रत्वग्निः
[vk]पवमानः पश्चिमाग्निः - Sacrificial fire towards the west --[परा_अपरासंबन्धः]--> क्रत्वग्निः
Response Time: 0.0288 s.