Reports: Synset list Synset list by section/chapter

वैजयन्तीकोष - Vaijayanti Kosha Synset

Show Other Synsets

Kosha:vk
Headword:यज्ञाग्निः
Meaning (sk):यज्ञस्य अग्निः
Meaning (en):Sacrificial fire
Sloka:
1|2|23|1अपोनपात्तु यज्ञाग्निः क्रत्वग्निः स्यादपान्नपात्।
Contents:
Pratipadika Linga Number Nom. Sing Word Ref. Meaning (en) Meaning (sk) Section Chapter
अपोनपात्पुंallअपोनपात् 1|2|23|1|1Fire for the five sacrifices; dēvayajña ...यज्ञस्य अग्निःस्वर्गकाण्डःलोकपालाध्यायः
यज्ञाग्निपुंallयज्ञाग्निः 1|2|23|1|2Sacrificial fireयज्ञस्य अग्निःस्वर्गकाण्डःलोकपालाध्यायः
Outgoing Relations:
--[परा_अपरासंबन्धः]-->अग्निः
--[जातिः]-->इन्धनजम्
Incoming Relations:
[vk]अनीकवत् पदहोमः - Sacrificial fire on the footsteps of the the Aṣvamēdha horse --[परा_अपरासंबन्धः]--> यज्ञाग्निः
[vk]अहस्तानः आधानाग्निः - Sacrificial fire at the initial ceremonies --[परा_अपरासंबन्धः]--> यज्ञाग्निः
[vk]आयुः पशुयागस्थः पाशुबन्धिकः अग्निः - Fire at an animal sacrifice --[परा_अपरासंबन्धः]--> यज्ञाग्निः
[vk]पथिकृत् वर्त्महोमः (अश्वमेधाश्वपथहोमाग्निः) - Sacrificial fire along the track of the Aṣvamēdha horse --[परा_अपरासंबन्धः]--> यज्ञाग्निः
Response Time: 0.0362 s.